SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ स्वोपश चतुर्थः वृत्ति विभूषितं योगशास्त्रम् प्रकाशः श्लोकौ २-३ ॥ ७८२ ।। ॥ ७८२॥ KHERRIERRENCHEREHSHREEGREEKRISIGNGIGISTERECHIKHES अत्रोपपत्तिमाह-यद् यस्मात् तदात्मक एव दर्शन-ज्ञान-चारित्रात्मक एव तदभेदमापन्न एवैष आत्मा शरीरमधि|तिष्ठति। आत्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्तिहेतुत्वं स्यात, देवदत्तसंबन्धिनामिव यज्ञदत्ते ॥१॥ अभेदमेव समर्थयितुमाह-- आत्मानमात्मना वेत्ति मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥२॥ आत्मानं कर्मतापनमात्मन्याधारभूते आत्मना स्वयमेव यो वेत्ति जानीते। एतच्च ज्ञानं न मृढानां भवतीत्याह-- मोहत्यागात्। तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम् , अनास्रवरूपत्वात् । तज्ज्ञानं तदेव ज्ञानम् , बोधरूपत्वात् । तच्च दर्शनम् , तदेव दर्शनं श्रद्धानरूपत्वात् ॥ २॥ आत्मज्ञानमेव स्तौति आत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते। तपसाप्यात्मविज्ञानहीनश्छेत्तुं न शक्यते ॥३॥ इह सर्व दुःखमनात्मविदां भवति, तदात्माज्ञानभवं प्रतिपक्षभूतेनात्मज्ञानेन शाम्यति क्षयमुपयाति तम इव प्रकाशेन ननु कर्मक्षयहेतुः प्रधानं तप उक्तम् , यदाहुः१ बोधि०-खं. संपू.॥ अभेदनयाश्रयेण रत्नत्रय्याः स्वरूपम् Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy