SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ 'पुब्बि दुञ्चिन्नाणं कडाणं कम्माणं वेअइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा या झोसइत्ता" [दशवै० चूलिका]। इत्याह--तपसापि, आस्तामन्येनानुष्ठानेन, तदात्माज्ञानभवं दुःखमात्मविज्ञानहीनै च्छेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफलत्वात् , यदाह "जं अन्नाणी कम्मं खवेइ बहयाहि वासकोडीहिं ।। तण्णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥ १॥" [बृहत्कल्पभाष्ये गा० ११७० ] तत् स्थितमेतत्-बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि-- ___“आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" [बृहदारण्यकोपनिषदि ४।५।६ ] इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किश्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनेमेव, नातोऽन्यदात्मज्ञानं नाम १ पूर्व दुश्चीर्णानां कृतानां कर्मणां वेदयित्वा मोक्षः, नास्ति अवेदयित्वा, तपसा वा शोषयित्वा। २ पुचि दुच्चिन्नाणं सदुप्पडिकंताणं कडाणं कम्माणं वेअइत्ता-मुः। पुटिव कडाणं कम्माणं दुच्चिण्णाणं दुप्पडिक्कताणं वेअइता-हे.। “पावाणं च भो खलु कडाणं कम्माण पुचि दुच्चिण्णाणं दुप्पडिकंताणं वेयइत्ता मोक्खो, नत्थि अवेइत्ता, तवसा वा झोसयित्ता, अट्ठारसमं पियं भवइ" इति दशवैकालिकसूत्रस्य प्रथमायां चूलिकायाम् ॥ ३ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः। तज्ज्ञानी है त्रिभिर्गुप्तः क्षपयति उच्छासमात्रेण॥ ४ "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्बरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम्" इति बृहदारण्यकोपनिषदिचतुर्थेऽध्याये पञ्चमे ब्राह्मणे षष्ठं सूत्रम्॥ ५ ०मेव मृग्यते | मनातो-मु.॥ ॥ ७८३॥ Jain Education Inte For Private & Personal Use Only W w w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy