SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ स्वोपशपति- विभूषितं योगशास्त्रम् HEHEREHEMEHEHCHERMERRRRRRMERICHCHECKRRCHCHHOMHENDE एवं दर्शन-चारित्रे अपि नात्मनो भिन्ने। एवं चे चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमि चतुर्थः त्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेव ह्यज्ञानरूपं दुःखं छिन्यात्। नैवम् , सर्वविषयेभ्य आत्मन एव प्रधानत्वात् , प्रकाशः तस्यैव कर्मनिवन्धनशरीरपरिग्रहे दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥ ३ ॥ श्लोको ४-५ एतदेवाह ॥ ७८४ ॥ अयमात्मैव चिद्रपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥४॥ अभेदनयाअयमिति सकलप्रमाणप्रतिष्ठितश्चिद्रपश्चेतनस्वभावः, उपयोगलक्षणत्वाज्जीवस्य, तथा स एव शरीरी भवति कर्मयोगात् , श्रयेण संसारन त्वन्ये विषयाः, तेन न विषयान्तरज्ञानं मृग्यते। आत्मैव च शुक्लध्यानाग्निदग्धकर्माऽशरीरः सन् मुक्तस्वरूपो भवति । मोक्षयोः निरञ्जनो निर्मलः। अतोऽपि कारणादात्मज्ञानं मृग्यते ॥ ॥ ४ ॥ कास्वरूपम् तथा अयमात्मैव संसारः कषायेन्द्रियनिर्जितः। तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥५॥ १ च-नास्ति संपू.॥ 10 Jain Education Inten For Private & Personal Use Only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy