________________
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
प्रत्याह-सर्वोऽपि, आस्तां कश्चिदेकः, यद् रत्नत्रयमनासाद्य काकतालीयेनापि न्यायेन नाप्नोति निर्वृति मोक्षम् । न ह्यज्ञाततत्त्वोऽश्रद्दधानो नवं कर्म निवघ्नन् पूर्वोपात्तानि कर्माणि शुक्लध्यानबलेनाक्षपयन् संसारबन्धनाद् मुक्तिमानमोतीति सर्व समञ्जसम् ॥ १५६॥
तृतीयः प्रकाशः श्लोकः १५६
॥ ७८०॥
इति परमाहतश्रीकुमारपालभूपालशुश्रूषिते आचार्य श्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि
SUSHERPRETERATEHSHREEKRISHCHEHENCYCHEHREMEDIENCE
प्रकाशत्रयोक्तार्थोंपसंहारः
संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं तृतीयप्रकाशविवरणम् ॥
Beleeelelaleleleeeeeeeeeeeeeeelelalele
१०बन्धे द्वादशप्रकाशे श्री०-शां.॥ २०म् ।। ग्रन्थाग्रं ३८००।-सं.। म् ॥ छ । ग्रंथ ३८०० ॥ छ।।-खं. संपू.हे.॥ म् ॥ छ । ग्रन्थाग्रं ३८००॥ योगशास्त्र समाप्तं ॥ छ । मंगल महाश्री ॥छ । छ।-शां.॥
Jain Education Inte
For Private & Personal use only
$2ww.jainelibrary.org