SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं पोगशास्त्रम् प्रत्याह-सर्वोऽपि, आस्तां कश्चिदेकः, यद् रत्नत्रयमनासाद्य काकतालीयेनापि न्यायेन नाप्नोति निर्वृति मोक्षम् । न ह्यज्ञाततत्त्वोऽश्रद्दधानो नवं कर्म निवघ्नन् पूर्वोपात्तानि कर्माणि शुक्लध्यानबलेनाक्षपयन् संसारबन्धनाद् मुक्तिमानमोतीति सर्व समञ्जसम् ॥ १५६॥ तृतीयः प्रकाशः श्लोकः १५६ ॥ ७८०॥ इति परमाहतश्रीकुमारपालभूपालशुश्रूषिते आचार्य श्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि SUSHERPRETERATEHSHREEKRISHCHEHENCYCHEHREMEDIENCE प्रकाशत्रयोक्तार्थोंपसंहारः संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं तृतीयप्रकाशविवरणम् ॥ Beleeelelaleleleeeeeeeeeeeeeeelelalele १०बन्धे द्वादशप्रकाशे श्री०-शां.॥ २०म् ।। ग्रन्थाग्रं ३८००।-सं.। म् ॥ छ । ग्रंथ ३८०० ॥ छ।।-खं. संपू.हे.॥ म् ॥ छ । ग्रन्थाग्रं ३८००॥ योगशास्त्र समाप्तं ॥ छ । मंगल महाश्री ॥छ । छ।-शां.॥ Jain Education Inte For Private & Personal use only $2ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy