________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोको ८३-८४ ॥८७२॥
॥८७२॥
RORESCENCERNETEHRIRRRRRRRRRREEN
कपायाणां प्रतिपक्षतः क्षयमुक्त्वा विषयाणामाह
असंयमकृतोत्सेकान विषयान् विषसंनिभान् ।
निराकुर्यादखण्डेन संयमेन महामतिः ॥ ८३ ॥ असंयमेनेन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्य येषां तान् विषयान् स्पर्शादीन् , किंविशिष्टान् ? विषसन्निभान्, आपातरम्यत्वेन परिणामदारुणत्वेन च विषतुल्यान् , निराकुर्याद् निवारयेत् । केन ? संयमेनेन्द्रियजयेन। किविशिष्टेन ? अखण्डेनाऽप्रतिहतेन ॥ ८३ ॥ इदानीं योग-प्रमादा-विरतीनां प्रतिपक्षानाह
तिसृभिर्गुप्तिभियोगान प्रमादं चाप्रमादतः।
सावद्ययोगहानेनाऽविरतिं चापि साधयेत् ॥ ८४ ॥ गुप्तिभिर्मनो-चाक्-कायरक्षणलक्षणाभिः, तिसृभिरिति तासां संख्यावचनम् , योगान् मनो-वाक्-कायव्यापारलक्षणान् , प्रमादं मद्य-विषय-कषाय-निद्रा-विकथालक्षणं पञ्चविधम् , अज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदप्रणिधानरूपतयाऽष्टविधं वाऽप्रमादेन तत्प्रतिपक्षभूतेन साधयेव; सावद्या ये योगा व्यापारास्तेषां हानेन त्यागेनाऽविरतिमनियमं साधयेत् जयेत् ।। ८४ ॥
BHEHRECEICHERCHEHRTCHEICHESISEISHEHEIGHBHISHEKSHEHE
संवर
भावना
वर्णनम्
Jain Education Intel
For.Private &Personal use only
www.jainelibrary.org
कि