SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ॥४ ॥ Ikaaaaaaaaaaaaaaaaaaaaaaaaaa धान्यपाके प्राणिवधः परमेकोऽवशिष्यते । गृहिणां देवयमिनां स तु नात्यन्तबाधकः ॥ १५ ॥ मांसखादकगतिं विमृशन्तः सस्सभोजनरता इह सन्तः । प्राप्नुवन्ति सुरसम्पदमुच्चैजैनशाशनजुषो गृहिणोऽपि ॥१६॥ ॥३३॥ क्रमप्राप्तं नवनीतमक्षणदोषमाह अन्तर्मुहूर्तात् परतः सुसूक्ष्मा जन्तुराशयः। __ यत्र मूर्च्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥३४॥ अन्तर्मध्यं मुहूर्त्तस्य अन्तर्मुहूर्यम् , तस्मात् परत ऊर्ध्वम्, अतिशयेन सूक्ष्माः सुक्ष्माः , जन्तुराजयो जन्तुसम्हाः, यस्मिभवनी, मूर्च्छन्ति उत्पद्यन्ते, तन्मवनीतं, नायं न भक्षणीयं, विवेकिमिः ॥३४॥ एनमेवार्थ भावयति एकस्यापि हि जीवस्य हिंसने किमघं भवेत् । जन्तुजातमयं तत् को नवनीतं निषेवते ? ॥३५॥ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमघं पापं भवेत् , तत्तस्माज्जन्तुजातं प्रकृतमस्मिंस्तन्जन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽनाति ? ॥३५॥ १वतिनां-शां॥ २ शासन। ३,४ अन्तमु०-खं०॥ CHEHRELETERENCHEHERETREETIREMEETEHEHCHEENCHERE JainEducation Int For Private & Personal Use Only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy