________________
॥४
॥
Ikaaaaaaaaaaaaaaaaaaaaaaaaaa
धान्यपाके प्राणिवधः परमेकोऽवशिष्यते । गृहिणां देवयमिनां स तु नात्यन्तबाधकः ॥ १५ ॥ मांसखादकगतिं विमृशन्तः सस्सभोजनरता इह सन्तः । प्राप्नुवन्ति सुरसम्पदमुच्चैजैनशाशनजुषो गृहिणोऽपि ॥१६॥ ॥३३॥ क्रमप्राप्तं नवनीतमक्षणदोषमाह
अन्तर्मुहूर्तात् परतः सुसूक्ष्मा जन्तुराशयः। __ यत्र मूर्च्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥३४॥ अन्तर्मध्यं मुहूर्त्तस्य अन्तर्मुहूर्यम् , तस्मात् परत ऊर्ध्वम्, अतिशयेन सूक्ष्माः सुक्ष्माः , जन्तुराजयो जन्तुसम्हाः, यस्मिभवनी, मूर्च्छन्ति उत्पद्यन्ते, तन्मवनीतं, नायं न भक्षणीयं, विवेकिमिः ॥३४॥ एनमेवार्थ भावयति
एकस्यापि हि जीवस्य हिंसने किमघं भवेत् ।
जन्तुजातमयं तत् को नवनीतं निषेवते ? ॥३५॥ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमघं पापं भवेत् , तत्तस्माज्जन्तुजातं प्रकृतमस्मिंस्तन्जन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽनाति ? ॥३५॥
१वतिनां-शां॥ २ शासन। ३,४ अन्तमु०-खं०॥
CHEHRELETERENCHEHERETREETIREMEETEHEHCHEENCHERE
JainEducation Int
For Private & Personal Use Only
ww.jainelibrary.org