SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्वोपा वृत्तिविभूषितं योगशास्त्रम् तृतीयः प्रकाशः श्लोकाः ॥४४८॥ ॥४४८॥ HEIGHCHCHRISMISHREEKSHISHISHEREHEHEREHEHEREHENBHBHIGHE क्रमप्राप्तान प्रदोषानाह अनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ? ॥३६॥ अनेकस्य जन्तुसङ्घातस्य यविधातनं विनाशस्तस्मात् समुद्भवो यस्य तत्तथा । निघातनमिति " हन्त्यश्च " [धातुपा० १०।१६९] इति हन्तेश्रुरादिपाठात् णिजन्तस्य रूपम् । अयं परलोकविरोधो दोषः। जुगुप्सनीयं कुत्सनीयं, के लालावल्लालामिब, अयमिहलोकविरोधो दोषः । कः सचेतनः, खादयति भक्षयति, मधिकामिः कृतं माक्षिकं मधु । एतच्च भ्रामरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुभवकाणां पापीयस्ता दर्शयति भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः सौनिकेभ्योऽतिरिच्यते ॥३७॥ नखिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतिर्येषां केचिदा नकुलादपि ॥१॥" [ १“११९ घट संघाते........ | हन्त्यर्धाम, येऽन्यत्र हन्त्या हिंसाः पठ्यन्ते तेऽन्यत्र चुरादौ वेदितम्याः" इतिहमधातुपारायणे चुरादिगणे ॥ २ शौनिके-मुः ॥ ३ श्लोकोऽयं पाणिनीयव्याकरणस्य २।४।८ सूत्रस्य व्याख्यायां | काशिकायां रक्ष्यते ।। MERELETEHCHEHRENCHEICHCHEHRECHETERESHETRICHEHREN Jain Education Inter ! For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy