________________
स्वोपा
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकाः
॥४४८॥
॥४४८॥
HEIGHCHCHRISMISHREEKSHISHISHEREHEHEREHEHEREHENBHBHIGHE
क्रमप्राप्तान प्रदोषानाह
अनेकजन्तुसङ्घातनिघातनसमुद्भवम् ।
जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ? ॥३६॥ अनेकस्य जन्तुसङ्घातस्य यविधातनं विनाशस्तस्मात् समुद्भवो यस्य तत्तथा । निघातनमिति " हन्त्यश्च " [धातुपा० १०।१६९] इति हन्तेश्रुरादिपाठात् णिजन्तस्य रूपम् । अयं परलोकविरोधो दोषः। जुगुप्सनीयं कुत्सनीयं, के लालावल्लालामिब, अयमिहलोकविरोधो दोषः । कः सचेतनः, खादयति भक्षयति, मधिकामिः कृतं माक्षिकं मधु । एतच्च भ्रामरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुभवकाणां पापीयस्ता दर्शयति
भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् ।
स्तोकजन्तुनिहन्तृभ्यः सौनिकेभ्योऽतिरिच्यते ॥३७॥ नखिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतिर्येषां केचिदा नकुलादपि ॥१॥" [ १“११९ घट संघाते........ | हन्त्यर्धाम, येऽन्यत्र हन्त्या हिंसाः पठ्यन्ते तेऽन्यत्र चुरादौ वेदितम्याः" इतिहमधातुपारायणे चुरादिगणे ॥ २ शौनिके-मुः ॥ ३ श्लोकोऽयं पाणिनीयव्याकरणस्य २।४।८ सूत्रस्य व्याख्यायां | काशिकायां रक्ष्यते ।।
MERELETEHCHEHRENCHEICHCHEHRECHETERESHETRICHEHREN
Jain Education Inter
!
For Private & Personal Use Only
www.jainelibrary.org