________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ७७४ ।
Jain Education Inte
Bideseeeeeek
eeeeeeeeen
अपरं गन्धकाषाय्याः स तत्याजाङ्गपुंसनम् । दन्तधावनमार्द्राया मधुयष्टेर्ऋते जहौ ॥ १५ ॥ वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्र - शतपाकिमे ॥ १६ ॥ अन्यत् सुरभिर्गन्धाट्टादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मज्जनम् ॥ १७ ॥ अपरं क्षौमयुगलाद् वासः सर्वमवर्जयत् । श्रीखण्डागुरुघुसृणान्यपास्यान्यद् विलेपनम् ।। १८ ।। ऋते च मालतीमाल्यात् पद्माच्च कुसुमं जहौ । कर्णिका - नाममुद्राभ्यामन्यच्चाशेषभूषणम् ॥ १९ ॥ तुरुष्कागुरुधूपेभ्य ऋते धूपविधिं जहौ । घृतपूरात् खण्डखाद्यादपरं भक्ष्यमत्यजत् ॥ २० ॥ काष्ठपेयां विना पेयां कलमादन्यदोदनम् । माष- मुग-कलायेभ्य ऋते सूपमपाकरोत् ॥ २१ ॥ घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिकमण्डूकीं पालक्यां च विना जहाँ ॥ २२ ॥
ऋते स्नेहाम्ल - दाल्यम्लात् तीमनं चाम्बु खाम्बुनः । पञ्चसुगन्धिताम्बूलाद् मुखवासं च सोऽमुचत् ॥ २३ ॥
शिवाय शिवनन्दापि यानमारुह्य तत्क्षणम् । तत्र प्रणम्य चरणौ जगत्रयगुरोः पुरः । प्रपेदे अभिरुह्य ततो यानं विमानमिव भासुरम् ।
आनन्दः शिवनन्दाया उपेत्याथ ससंमदः । अशेषं कथयामास गृहिधर्मं प्रतिश्रुतम् ॥ २४ ॥ भगवत्पादमूलेऽगाद् गृहिधर्मार्थिनी ततः ।। २५ ।। शिवनन्दापि गृहिधर्म समाहिता ॥ २६ ॥ भगवद्वाक्सुधापान मुदिता सा गृहं ययौ || २७ ॥
१ गन्धाढ्या-मु० | दृश्यतां पृ० ४९१ पं० ३ ॥
२ तुला पृ० ७५१ पं० ९ ॥ ३ पालक्यं - खं. ॥
For Private & Personal Use Only
aadiadiat
तृतीयः
प्रकाशः
श्लोकाः
१४९-१५३
॥ ७७४ ॥
5
आनन्द
श्रावक
कथानकम्
10
www.jainelibrary.org.