________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम
॥ ७६ ॥
Jain Education Inter
प्रतिक्रमणस्यार्थो भेदाश्च प्रतिक्रमणविधिर्दाशिकाः पूर्वाचार्यप्रणीतगाथाः
कायोत्सर्गस्य स्वरूपं भेदाश्च प्रकारान्तरेण कायोत्सर्गभेदाः
कायोत्सर्गे परिहार्या एकदिशतिर्दोषाः प्रत्याख्यानस्वरूपं विविधाश्च प्रत्याख्यानभेदाः
विकृतीनां वर्णनम्
निविकृतिप्रत्याख्याने कल्प्या-ऽकल्प्यवर्णनम्
प्रत्याख्याने कर्तव्या गुणाः
प्रत्याख्यानफलम् श्रावणाप्यावश्यकं कर्तव्यम्
श्रावकेण कर्तव्यः स्वाध्यायः निद्राविधिः
निद्राच्छेदे कर्तव्यं योषिदङ्गस्वरूपचिन्तनं तत्र च स्थूलभद्रकथा
योषिदङ्गस्वरूपम्
निद्राच्छेदे कर्तव्यानि विविधानि चिन्तनानि
उपसर्गेष्वपि दृढव्रतत्वे कामदेव श्रावककथा
निद्राच्छेदे कर्तव्या मनोरथाः
:::
For Private & Personal Use Only
:::::
:::::::
:::
६९१-७०१
पृ०
६८८-६९० विभागस्य
७०२-७०३
७०३
७०३-७०६
७०७-७२३
७१९-७२०
७२०-७२२
७२३-७२४
७२४-७२५ ७२५
७२५-७२६
७२६-७२७
७२७-७४५ ७४६-७४७ ७४७-७५६
Taaaaaaaaaaaaaaaaaaaaaaaaaa
७५०-७५५ ७५६-७६१
द्वितीय
विषयानु
क्रमः
॥७६॥
www.jainelibrary.org