SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम ॥ ७६ ॥ Jain Education Inter प्रतिक्रमणस्यार्थो भेदाश्च प्रतिक्रमणविधिर्दाशिकाः पूर्वाचार्यप्रणीतगाथाः कायोत्सर्गस्य स्वरूपं भेदाश्च प्रकारान्तरेण कायोत्सर्गभेदाः कायोत्सर्गे परिहार्या एकदिशतिर्दोषाः प्रत्याख्यानस्वरूपं विविधाश्च प्रत्याख्यानभेदाः विकृतीनां वर्णनम् निविकृतिप्रत्याख्याने कल्प्या-ऽकल्प्यवर्णनम् प्रत्याख्याने कर्तव्या गुणाः प्रत्याख्यानफलम् श्रावणाप्यावश्यकं कर्तव्यम् श्रावकेण कर्तव्यः स्वाध्यायः निद्राविधिः निद्राच्छेदे कर्तव्यं योषिदङ्गस्वरूपचिन्तनं तत्र च स्थूलभद्रकथा योषिदङ्गस्वरूपम् निद्राच्छेदे कर्तव्यानि विविधानि चिन्तनानि उपसर्गेष्वपि दृढव्रतत्वे कामदेव श्रावककथा निद्राच्छेदे कर्तव्या मनोरथाः ::: For Private & Personal Use Only ::::: ::::::: ::: ६९१-७०१ पृ० ६८८-६९० विभागस्य ७०२-७०३ ७०३ ७०३-७०६ ७०७-७२३ ७१९-७२० ७२०-७२२ ७२३-७२४ ७२४-७२५ ७२५ ७२५-७२६ ७२६-७२७ ७२७-७४५ ७४६-७४७ ७४७-७५६ Taaaaaaaaaaaaaaaaaaaaaaaaaa ७५०-७५५ ७५६-७६१ द्वितीय विषयानु क्रमः ॥७६॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy