________________
स्वोपज्ञलोगस्स उज्जोयगरे धम्मतित्थयरे जिणे। अरिहंते कित्तइस चउवीसं पि केवली ॥ १ ॥
तृतीयः वृत्तिविभूषितं
अरिहंत इति विशेष्यपदम् , अर्हत उक्तनिर्वचनान् कीर्तयिष्यामि नामोच्चारणपूर्वकं स्तोष्ये । ते च राज्याद्यवस्थासु मा १३ योगशास्त्रम् | द्रव्याहन्तो भवन्तीति भावार्हत्त्वप्रतिपादनायाह-केवलिनः, उत्पन्नकेवलज्ञानान् भावार्हत इत्यर्थः, अनेन ज्ञानातिशय उक्तः। ॥ ६२२ ॥ ॥ ६२२ ॥ तत्संख्यामाह-चतुर्विंशतिमपि, अपिशब्दादन्यानपि। किंविशिष्टान् ? लोकस्योद्दयोतकरान् । लोक्यते प्रमाणेन दृश्यत इति 5 लोकः पञ्चास्तिकायात्मकः । तस्योद्दयोतकरणशीलान्, केवलालोकदीपेन सर्वलोकप्रकाशकरणशीलान् इत्यर्थः। ननु ।
'लोगस्स'है केवलिन इत्यनेनैव गतार्थमेतत्, लोकोद्दयोतकरणशीला एंव हि केवलिनः । सत्यम् , विज्ञानाद्वैतनिरासेनोद्दयोर्तकादुद्दयो- सूत्रध्याख्य
त्यस्य भेददर्शनार्थम् । है लोकोद्दयोतकरत्वं च तत्स्तावकानामुपकाराय, न चानुपकारिणः कोऽपि स्तौति इत्युपकारकत्वप्रदर्शनायाह
धर्मतीर्थकरान् । धर्म उक्तस्वरूपः, तीर्य्यतेऽनेन तीर्थम् , धर्मप्रधानं तीर्थ धर्मतीर्थम्, धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः। शाक्यादिसम्बन्धिनश्च अधर्मप्रधानस्य परिहारः । तत्करणशीला धर्मतीर्थकराः, तान्, सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तकानित्यर्थः । अनेन पूजातिशयो वागतिशयश्चोक्तः।
BHEREICHERRHEREMEDIERSHERDICHCHIKEKOLE
MCHOHIBHETRIBHEROHSHEL SHEHEROHIBHEHEREMEMBINIKHISHISHKSHI
१ अरहते-शां. खंः॥ २ कित्तयस्सं-सं.॥ ३ चउब्बीसं-खं.॥ ४ अरहंत-सं.॥ ५ कीर्तयिष्ये-मु.॥ ६ ज्ञानाद्भावा०-मु.॥ ७ नपीति-खं.॥ ८ एव केव०-शां. ॥ ९ ०तकराः उद्दयोत्यस्य-मु.॥ १० नाद्यादेः-खं.॥
Jain Education Inten
For Private & Personal use only
Jw.jainelibrary.org