________________
॥ ६२३ ॥
Jain Education Intem
diddialare
अपायापगमातिशयमाह-जिनान् रागद्वेषादिजेतॄनित्यर्थः । यदुक्तं 'कीर्तयिष्यामि ' इति तत्कीर्तनं कुर्वन्नाह -
उसभमंजियं ज वंदे, संभवमभिनंदेणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्कदंतं, सीयल सेज्जंस वासुपूज्जं च । विमलमणतं च जिणं, धम्मं संति च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिनेमिं पासं तह वद्धमाणं च ॥ ४ ॥
1
समुदायार्थः सुगमः । पदार्थस्तु विभज्यते, स च सामान्यतो विशेषतश्च । तत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, “ उद्दत्वादौ ” [ सि० ८|१| १३१] इत्युत्वे उसहो। वृषभ इत्यपि वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं । जगत् इत्यस्यान्वर्थः, “वृषभे वा वा " [ सि० ८|१| १३३] इति वकारेण ऋत उत्वेऽस्यापि उस हो । विशेषतस्तु ऊर्वोवृषभो लाञ्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वमानामादावृषभो दृष्टस्तेन ऋषभो वृषभो वा । १ ।
१ ०मजिअं- मु. ॥ २ ०दनं - शां. ॥ ३ सुमयं खं. ॥ ४ ६ सेयंस- शां । सेयंच-खं. ॥ सिजंस-मु. ७ वासपूजं खं. सं. ॥ 'वृषभो' इति पाठो नास्ति । 'वृषभो ऋषभो वा' इत्यपि पाठोऽत्र
पुष्पदंतं - शां. खं । ८ अरुं खं ॥ ९ सम्भवति ॥
For Private & Personal Use Only
पुष्पदंतं - सं. ॥ ५ सीअल - मु. ॥ ऋषभो वा खं. सं. । खं. सं. मध्ये
10
॥ ६२३ ॥
w.jainelibrary.org