SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ।। ८४५ ।। Beeeeee вые Jain Education Interio षष्टिं पुत्रसहस्राणि सगरस्यापि चक्रिणः । तृणवत् त्राणरहितान्यदहज्ज्वलनप्रभः ॥ ४ ॥ आस्कन्द्य स्कन्दकाचार्य मुनिपञ्चशतीं नतः । न कश्चिदभवत् त्राता पालकादन्तकादिव ॥ ५ ॥ यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक् प्रतिकारमूढताम् || ६ || येऽसिमात्रोपकरणाः कुर्वते क्ष्मामकण्टकाम् । यमभ्रूभङ्गभीतास्तेऽप्यस्ये निदधतेऽङ्गुलीः ॥ ७ ॥ स्नेहादाश्लिष्य शक्रेणार्द्धासनेऽध्यास्यते स्म यः । श्रेणिकः सोऽप्यशरणोऽश्रोतव्यां प्राप तां दशाम् ॥ ८ ॥ मुनीनामप्यपापानामसिधारोपमैर्व्रतैः । न शक्यते कृतान्तस्य प्रतिकर्तु कदाचन ॥ ९ ॥ अशरण्यमहो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरक्षसा ॥ १० ॥ योsपि धर्मः प्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥ ११ ॥ एवं विश्वमनाकुलः कवलयनाब्रह्म कीटावधि, श्रान्तिं याति कथञ्चनापि न खलु त्रैलोक्यभीमो यमः । नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलं भूष्णुता १ दृश्यतां पृ० ३९७ ॥ ३ धर्मप्रतीकारो - संपू. हे. मु. ॥ मालम्बेत शरण्यवर्जितमिदं हा ! हा ! जगत् ताम्यति ॥ १२ ॥ अशरणभावना ॥ २ ॥ ६४ ॥ २ दृश्यतां त्रिषशिला कापुरुषचरित्रे सप्तमे पर्वणि जैनरामायणे पञ्चमे सर्गे श्लो० ३३५-३६२ ।। For Private & Personal Use Only eeeeee 10 ॥। ८४५ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy