________________
तृतीय प्रकाश श्लोकः १२९
पुन्वविहिणेव पेहिय पुत्तिं दाऊण वंदणं गुरुणो। स्वोपज्ञ
इच्छामो अणुसहि ति भणिय जाणू हिं तो ठाइ ॥ १७ ॥ वृत्तिविभूषितं
गुरुथुइगहणे थुइ तिन्नि वद्धमाणक्खरस्सरो पढइ । योगशास्त्रम्
सकत्थवं थवं पढिय कुणइ पच्छित्तउस्सग्गं ॥ १८ ॥ एवं ता देवसि राइयमवि एवमेव नवरि तहिं ।।
पढमं दाउं मिच्छा मि दुक्कडं पढइ सकथयं ॥ १९ ॥ १ पूर्वविधिनैव प्रेक्ष्य मुखपोतिकां दत्त्वा वन्दनं गुरोः। 'इच्छामो अणुसटुिं' इति भणित्वा जानुभिः ततः तिष्ठति ॥१७॥
गुरुस्तुतिग्रहणे स्तुतीः तिस्रो वर्धमानाक्षरस्वरः पठति। शकस्तवं स्तवं पठित्वा करोति प्रायश्चित्तोत्सर्गम् ॥ १८॥ एवं तावद् दैवसिकं रात्रिकमपि एवमेव नवरं तत्र । प्रथम तावद् दत्त्वा 'मिच्छा मि दुक्कडं' पठति शक्रस्तवम् ॥ १९ ॥ २ जागृहि-खं. सं.॥ ३ सक्कथयं-खं. ॥ ४ दृश्यताम् आवश्यकचूर्णी कायोत्सर्गाध्ययने प्राभातिक-पाक्षिक-चातुर्मासिकसांवत्सरिकप्रतिक्रमणविधिः पृ०२६३-२६६। आवश्यकहारिभद्रयां पृ० ७९०-७९४ ॥ ५ सक्कथय-सं. मु.॥ देगा “मिच्छादक्कड पणिवायदंडयं काउसग्गतियकरणं। पुत्तिय वंदण आलोय सुत्त वंदणय खामणयं ॥ १७७॥ चंदणयं गाहाकतियपाढो छम्मासियस्स उस्सग्गो। पुत्तिय वंदण नियमो थुइतिय चिइवंदणा राओ ।। १७८।। नवरं पढमो चरणे दंसणसुद्धीय
बीय उस्सग्गो। सुअनाणस्स तईओ नवरं चिंतेइ तत्थ इमं ।। १७९ ॥ तइए निसाइआरं चिंतइ चरिमम्मि किं तवं काहं। छम्मास्सा जाएगदिणाइ हाणि जा पोरिसि नमो वा ॥ १८ ॥” इति प्रवचनसारोद्धारे रात्रिकप्रतिक्रमणविधिदर्शितः। अस्य व्याख्या-"अथ प्राभातिकप्रतिक्रमणमभिधीयते। तत्राह-मिच्छादुक्कड पणिवायेत्यादि, तत्र भूमितलनिवेशितशिर कमलः सकलनिशातिचाराणां
For Private & Personal use only
EHCHCHCHCHEIGHBHISHEHCHEHRESCENEVEREHENSIBITESHESH
प्रतिक्रमण
विधिः
Jain Education in
www.jainelibrary.org