________________
स्वोपनवृत्तिविभूषित पोगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८६ ॥४८८॥
॥४८८॥
जगदानन्दिनस्तस्थानुरूपा रूपशालिनी । श्यामा नामाभवद्भार्या श्यामेव तुहिनद्युतेः ॥ ४ ॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याभवन हेम्नश्चतुर्विंशतिकोटयः ॥ ५ ॥ एकैकशो गोसहस्रर्दशभिः प्रमितानि तु । तस्यासन् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम् ॥ ६॥ तस्यां पुर्यामथान्येधुरुधाने कोष्ठकाभिधे । भगवान् समवसृतो विहरेश्वरमो जिनः ॥ ७॥ ततो भगवतः पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ॥ ८॥ पद्भयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमनाः श्रीवीरं त्रिजगत्पतिम् ।। ९ ।। भगवन्तं ततो नत्वोपविश्य चुलनीपिता। शुश्राव परया भक्त्या प्राञ्जलिधर्मदेशनाम् ॥१०॥ अथोत्थितायां सदसि प्रणम्य चरणौ प्रभोः । इति विज्ञपयामास विनीतश्चुलनीपिता ॥ ११ ॥ खामिन्नस्मादृशां बोधहेतीविहरसे महीम् । जगदोध विना नान्यो यथश्चक्रमण रवेः ॥ १२॥ सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा न वा। आगत्यायाचितो धर्म दत्से हेतुः कृपाऽत्र ते ॥ १३ ॥ जानामि यतिधर्म चेत् गृणामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥ १४ ॥ याचे श्रावकधर्म तु स्वामिन् ! देहि प्रसीद मे। आदत्तेऽब्धावप्युदको भरणं निजमेव हि ॥ १५ ॥ यथासुखं गृहाणेति स्वामिनाऽनुमतस्ततः । स प्रत्याख्यत् स्थूलां हिंसां मृपावादं च चौरिकाम् ॥ १६ ॥ प्रत्याख्यच्च स्वभायाः श्यामाया अपरस्त्रियम् । अष्टाष्टकोट्यभ्यधिकं स्वर्ण निध्यादिषु त्रिषु ॥ १७ ॥ व्रजेभ्योऽन्यानथाष्टाभ्यः प्रत्याचख्यो व्रजानपि । हलपश्चशतीतोऽन्यां कृषियोग्यां महीमपि ॥ १८ ॥
पोषधव्रते |चुलनीपितुः कथानकम्
Jain Education Inte
For Private & Personal Use Only
hiw.jainelibrary.org