________________
॥४८९ ॥
अनःशतेभ्यः पञ्चभ्यो दिग्यायिभ्योऽपरं त्वनः । संवहद्भयश्च पञ्चभ्यः प्रत्याचख्यौ महामतिः ॥ १९ ॥ | १ तुलना-" तयाणंतरं च णं सगडविहिपरिमाणं करेइ-नन्नत्थ पंचहिं सगडसहिं दिसायत्तिएहिं पंचहिं सगडसएहिं संवाहणिएहि, अवसेसं सव्वं सगडविहिं पञ्चक्खामि। तयाणंतरं च णं वाहणविहिपरिमाणं करेइ-नन्नत्थ चउहिं वाहणेहि दिसायत्तिएहिं चउहिं वाहणेहिं संवाहणिएहिं, अवसेस सव्वं वाहणविहिं पञ्चक्खामि। तयाणंतरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेड--नन्नत्थ एगाए गंधकासाइए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि। तयाणतरं च णं दंतवणविहिपरिमाणं करेइ-नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दंतवणविहिं पच्चक्खामि । तयाणंतरं च णं फलविहिपरिमाणं करेइ-नन्नत्थ एगेण खीरामलएणं, अवसेसं फलविहिं पञ्चक्खामि । तयाणंतरं च णं अभंगणविहिपरिमाणं करेइ-नन्नत्थ है सयपाग-सहस्सपागेहिं तेल्लेहिं, अवसेसं अभंगणविहिं पच्चक्खामि ।.......नन्नत्थ एगेणं सुरहिणा गंधट्टएणं, अवसेसं उव्वदृणविहिं पञ्चक्खामि !.......नन्नत्थ अट्टहिं उट्टिएहिं उदगस्स घडएहिं, अवसेस मजणविहिं पच्चक्खामि ।...........नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं वत्थविहिं पञ्चक्खामि ।.......नन्नत्थ अगुरु-कुंकुम-चंदणमादिएहिं, अवसेसं विलेवणविहिं पञ्चक्खामि ।
......नन्नत्थ एगेणं सुद्धपउमेणं मालइकुसुमदामेण वा, अवसेसं पुष्फविहिं पच्चक्खामि ।......नन्नत्थ मटुकण्णेजएहिं नाममुद्दाए काय, अवसेसं आभरणविहिं पञ्चक्खामि।......नन्नत्थ अगुरु-तुरुक्क धूवमादिएहिं, अवसेसं धूवणविहिं पञ्चक्खामि ।.......नन्नत्थ
एगाए कट्टपेजाए, अवसेस पेजविहिं पञ्चक्खामि ।......नन्नत्थ एगेहिं घयपुण्णेहिं खंडखजएहिं वा, अवससं भक्खविहिं पच्चमक्खामि ।......नन्नत्थ कलमसालिओदणेणं, अवसेसं ओदणविहिं पच्चक्खामि ।...नन्नत्थ कलायसूवेण वा मुग्ग-माससूवेण वा,
अवसेसं सूवविहिं पञ्चक्खामि ।.......नन्नत्थ सारइएणं गोघयमंडेणं, अवसेसं घयविहिं पञ्चक्खामि ।....... नन्नत्थ वत्थुसाएण वा सुत्थियसाएण वा मंडुक्कियसारण वा, अवसेस सागविहिं पञ्चक्खामि ।.....नन्नत्थ एगेण पालंगामाहुरएणं, अवसेस माहुरयविहिं . पञ्चक्खामि ।......नन्नथ सेहंव-दालियंबेहिं, अवसेसं जेमणविहिं पञ्चक्खामि ।......नन्नत्थ एगेणं अंतलिक्खोदएणं, अवसेसं पाणियविहिं पच्चक्खामि।... नन्नत्थ पंचसोगंधिएणं तंबोलेणं, अवसेस मुहवासविहिं पञ्चक्खामि।" इति उपासकदशाङ्गे प्रथमे
॥४८९॥
क
w.jainelibrary.org