SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ७९६ ॥ Jain Education Inte अत्रान्तरश्लोकाः --- मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ १ ॥ अन्तः स्पृशेद् यत्र यत्रौद्धत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् ॥ २ ॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ ३ ॥ मार्दवात् तत्क्षणं मुक्तः सद्यः संत्राप केवलम् ॥ ४ ॥ भिक्षायै यात्यहो ! मानच्छेदायामृदु मार्दवम् ॥ ५ ॥ नमस्यति त्यक्तमानश्विरं च वरिवस्यति ॥ ६ ॥ एवं च मानविषयं परिमृश्य दोषं ज्ञात्वा च मार्दवनिषेवणजं गुणौघम् । मानं विहाय यतिधर्मविशेषरूपं, सद्यः समाश्रयत मार्दवमेकतानाः ॥ ७ ॥ १४ ॥ । मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु । चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे । इदानीं मायाकषायस्वरूपमाह - असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ १५ ॥ असूनृतस्यानृतस्य जननीव जननी, मायामन्तरेण प्रायेणासूनृतस्याभावात्, 'माया' इति वक्ष्यमाणं संबध्यते, माया १ संजात केवल:- संपू. मु. ॥ For Private & Personal Use Only Bleeleela चतुर्थ प्रकाशः श्लोक : १५ ।। ७९६ ।। 5 मानजयो | पायवर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy