________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ७९६ ॥
Jain Education Inte
अत्रान्तरश्लोकाः
---
मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ १ ॥ अन्तः स्पृशेद् यत्र यत्रौद्धत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् ॥ २ ॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ ३ ॥
मार्दवात् तत्क्षणं मुक्तः सद्यः संत्राप केवलम् ॥ ४ ॥ भिक्षायै यात्यहो ! मानच्छेदायामृदु मार्दवम् ॥ ५ ॥ नमस्यति त्यक्तमानश्विरं च वरिवस्यति ॥ ६ ॥ एवं च मानविषयं परिमृश्य दोषं ज्ञात्वा च मार्दवनिषेवणजं गुणौघम् ।
मानं विहाय यतिधर्मविशेषरूपं, सद्यः समाश्रयत मार्दवमेकतानाः ॥ ७ ॥ १४ ॥
।
मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु । चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे ।
इदानीं मायाकषायस्वरूपमाह -
असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ १५ ॥
असूनृतस्यानृतस्य जननीव जननी, मायामन्तरेण प्रायेणासूनृतस्याभावात्, 'माया' इति वक्ष्यमाणं संबध्यते, माया
१ संजात केवल:- संपू. मु. ॥
For Private & Personal Use Only
Bleeleela
चतुर्थ
प्रकाशः
श्लोक : १५
।। ७९६ ।।
5
मानजयो
| पायवर्णनम्
10
www.jainelibrary.org