________________
देवकुरूत्तरकुरुभ्यः" [तत्त्वार्थ० ३।१६]। महत्तरक्षेत्रप्राधान्याङ्गीकरणाच्च पश्चानुपूर्व्या निर्देशः। धर्मादिकरत्वं यथा ! स्वोपक्ष
तृतीयः वृत्तिभगवतां भवति तथा अपौरुषेयवादनिराकरणावसरे प्राग् निणीतम् ।
प्रकाशः विभूषितं | नन्वेवमपि कथं धर्मादिकरत्वं भगवताम् , “ तप्पुब्विआ अरहया" [आवश्यकनियुक्तौ गा० ५६७ ] इति वचनाद् । श्लोकः १२३ योगशास्त्रम् वचनस्यानादित्वात् ? नैवम् , बीजाङ्कुरवत्तदुपपत्तेः, बीजाद्वि अङ्कुरो भवति अङ्कुराच्च बीजमिति । एवं भगवतां पूर्वजन्मनि । ॥ ६३४॥
श्रुतधर्माभ्यासात् तीर्थकरत्वं तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव । न चायं नियमः श्रुतधर्मपूर्वकमेवाहेत्त्यमिति, मरुदेव्यादीनां श्रुतधर्मपूर्वकत्वाभावेऽपि केवलज्ञानश्रवणादित्यलं प्रसङ्गेन । | एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता। इदानीं श्रुतधर्मस्याह--
'पुक्खरतमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहियस्स ।
वरदीवडेसीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥ २॥
सूत्रव्याख्या तमोऽज्ञानम् , तदेव तिमिरम् , अथवा बद्ध-स्पृष्ट-निधत्तं ज्ञानावरणीयं कर्म तमः; निकाचितं तिमिरम् , ततस्तमस्तिमिरस्य तमस्तिमिरयोर्वा पटलं वृन्दम् । तद्विध्वंसयति विनाशयतीति नैन्यादित्वादने तमस्तिमिरपटलविध्वंसनः, तस्य, अज्ञान
१०णात् पश्चा०-मु.॥ २०वादिनिरा०-सं. खं॥ ३ "तप्पुब्विया अरहया पूइयपूया य विणयकम्मं च । कयकिञ्चो |वि जह कहं कहेइ नमए तहा तित्थं ।। ५६७ ॥” इति सम्पूर्णा गाथा। तत्पूर्विका अर्हत्ता पूजितपूजा च विनयकर्म च। कृतका कृत्योऽपि यथा कथां कथयति नमति तथा तीर्थम् ॥ ४ “नन्द्यादिभ्योऽनः"-सि० ५११५२॥
ETENCHHEHDHIREHENETBHEHRIRISHCHEHEREISHEHEREHEKSHEHICH
HOICHCHCHCHHEICHEHRISIERREEMEHETRIERMERICHEMERICHEREHE
Jain Education Inte
rnal
For Private & Personal use only
M
w w.jainelibrary.org