SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ स्वोपश चतुर्थः वृत्ति प्रकाशः श्लोकाः ५७ विभूषितं योगशास्त्रम् ॥ ८४०॥ ॥८४०॥ BIHSHORIGIMERCISHMISSIOHERSIONRCHCHEATRIGHEREHSIL निर्ममत्वस्याप्युपायं दर्शयति--तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगीति प्रकृतम्। भावना नामतः कथयति-अनित्यतामित्यादि, स्पष्टं चैतत् ॥ ५५ ॥ ५६॥ । तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमा भावनां दर्शयति-- यत् प्रातस्तन्न मध्याह्ने यन्मध्याह्ने न तनिशि। निरीक्ष्यते भवेऽस्मिन् ही! पदार्थानामनित्यता ॥ ५७॥ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्धृतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमाः स्वमसंनिभाः। वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥ ५९॥ श्लोकत्रयं स्पष्टम् , नवरं शरीरमित्यादि श्लोके पूर्वाः यदिति शेषः, उत्तरार्द्ध तदिति शेषः ॥ अत्रान्तरश्लोकाःखतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चागच्छदापदः। कृतान्तदन्तयन्त्रस्थाः कष्टं जीवन्ति जन्तवः ॥१॥ वज्रसारेषु देहेषु यद्यास्कन्दत्यनित्यता। रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ॥२॥ THEREHEHEHEREHENSHCHECHEHEHESHEHEREIN द्वादश भावनानिरूपणम् Jain Education Intem For Private & Personal use only Charary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy