SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ॥ ८३९ ॥ Jain Education Internat रागद्वेषादिशत्रुप्रतिहतिनिपुणां साम्यसाम्राज्यलक्ष्मी, भुक्त्वा भुक्त्वा निरन्ताः शुभगतिपदवीं लेभिरे प्राणभाजः । तेनैतद् मानुषत्वं सपदि सफलतां नेतुकामैर्निकामं, साम्ये निस्सीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः ॥ १६ ॥ ५४ ॥ नववगतमेतत् सर्वदोषनिवारणकारणं समत्वम्, प्रीताः स्मः, यदि तु साम्यं प्रत्यप्युपायः कश्चन स्यात्, तदुपायेऽ|प्युपायान्तरमीषत्करं स्यात् तदा निराकाङ्क्षाः प्रमोदामहे, इत्यतेद् मनसि कृत्वा श्लोकद्वयमाह-साम्यं स्याद् निर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥ ५५ ॥ अशौचमाश्रवविधिं संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं द्वादशीं बोधिभावनाम् ॥ ५६ ॥ साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्य - निर्ममत्वयोः को भेदः ? योरुभयोरपि प्रतिपक्षभूतम्, निर्ममत्वं तु रागस्यैकस्य प्रतिपक्षभूतम् । तद्दोषद्वयनिवारणाय साम्ये चिकीर्षिते भवति बलवत्त| रस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः । यथा हि बलवत्यां सेनायां चलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय तथा रागनिग्रहहेतुर्निर्ममत्वं हीनबलानां द्वेषादीनां विनाशायेति अलं प्रसङ्गेन । For Private & Personal Use Only उच्यते-- साम्यं राग-द्वेष Blalalalalalalalalaladde 5 10 ॥ ८३९ ॥ jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy