________________
चतुर्थः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः ५४ | ॥८३८॥
॥३३८॥
साम्यप्रभाव
वर्णनम्
हृयते न तप्यते न दीयते वा न किञ्चन । अहो ! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ॥ ४ ॥ प्रयत्नकृषैः क्लिौश्च रागाद्यैः किमुपासितैः । अयत्नलभ्यं हृद्यं च श्रय साम्यं सुखावहम् ॥ ५ ॥ परोक्षार्थप्रतिक्षेपात स्वर्ग-मोक्षावपहृताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निहते ॥ ६ ॥ कविप्रलापरूढेऽस्मिन्नमृते किं विमुह्यसि ? स्वसंवेद्यरसं मूढ ! पिब साम्यरसायनम् ॥ ७ ॥ खाद्य-लेह्य-चूष्य-पेयरसेभ्यो विमुखा अपि । पिबन्ति यतयः स्वैरं साम्यामृतरसं महः ॥ ८॥ कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च। यस्याप्रीत्यै न वा नो वा प्रीत्यै स समतापतिः ॥९॥ न गूढं किञ्चनाचार्यमुष्टिः काचिन्न चापरा। बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥ १० ॥ अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रेण रागादीनां कुलान्यपि ॥ ११ ॥ अयं प्रभावः परमः समत्वस्य प्रतीयताम् । यत् पापिनः क्षणेनापि पदमियूति शाश्वतम् ॥ १२ ॥ यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं नमस्तस्मै समत्वाय महोजसे ॥ १३ ॥ विगाह्य सर्वशास्त्रार्थमिदमुच्चैस्तरां ब्रुवे । इहामुत्र ख-परयोर्नान्यत् साम्यात् सुखाकरम् ॥ १४ ॥ संसर्गेऽप्युपसर्गाणामपि मृत्यावुपस्थिते । न तत्कालोचितं किञ्चित् साम्यादौपयिकं वरम् ।। १५ ॥ १ न हूयते न तप्यते दीयते-संपू.। न हूयते तप्यते न दीयते-मु.॥ २ निवृत्तिः-शां.॥ ३ कुलानि ते-मु.॥ परम्-मु.॥
For Private & Personal Use Only
हे
Jain Education Inter
T
rainelibrary.org