SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ॥८३७॥ BHEHEREHEREHEREHEHEKHETHEHREHEREHEARTHEHETRIBHEHCHCHET अयमर्थः-ईदृशः साम्यस्य महिमा यदेतत् स्वनिमित्तं कृतमपि परेषु नित्यवैरिषु पर्यवस्यति, यत् स्तुवन्ति विद्वांसः " देवाकृष्य करेण केशरिपदं दन्ती कपोलस्थली कण्डूयत्यहिरेष बभ्रुपुरतो मार्ग निरुध्य स्थितः । व्याघ्रव्यात्तविशालवक्त्रकुहरं जिघ्रत्यजस्रं मृगो यत्रैवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भुवम् ॥ १॥" [ लौकिका अपि साम्यवतां योगिनां स्तुतिमाहुर्यथा-- "तत्सन्निधौ वैरत्यागः" [ पातञ्जलयोगदर्शने २ । ३५ ] इति । अत्रान्तरश्लोकाः-- चेतनाचेतनभावरिष्टानिष्टतया स्थितैः। न मुह्यति मनो यस्य तस्य साम्यं प्रचक्षते ॥ १॥ गोशीर्षचन्दनालेपे वासीच्छेदे च वाहयोः। अभिन्ना चित्तवृत्तिश्चेत् तदा साम्यमनुत्तरम् ॥ २ ॥ अभिष्टोतरि च प्रीते रोषान्धे चाभिशप्तरि। यस्याविशेषणं चेतः स साम्यमवगाहते ॥ ३ ॥ HCHCHEIGHSHSHISHEHICHCHIGHSHISHERSHISHEKSHEKSHISHISHMISHERE ॥ ८३७॥ १ “अहिंसाप्रतिष्ठायां तत्सान्नधौ वैरत्यागः" इति सम्पूर्ण सूत्रम् ॥ २ ०च्छेदेथवानयोः-शां.। “भुजो बाहुः प्रवेष्टो कदोर्वाहा........ ।। ५८९ ॥” इति अभिधानचिन्तामणी॥ For Private & Personal Use Only Jain Education Intemats jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy