SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ८३६ ॥ रागादय एव स्वरूपतिरोधायकत्वाद् ध्वान्तम् , तस्य विध्वंसः, तस्मिन् कृते । केन? सामायिकमेवांशुरादित्यस्तेन ।। चतुर्थः ततः किं स्यात् ? स्वस्मिन्नात्मनि परमात्मनः स्वरूपं योगिनः पश्यन्ति । सर्वेऽपि ह्यात्मानस्तत्त्वतः परमात्मान एव, केवल प्रकाशः ज्ञानस्य येन तेनांशेन सर्वत्र भावात् , यत् परमार्षम्-- श्लोकः ५४ "सेव्वजीवाणं पि अ णं अक्खरस्साणंतभागो निच्चुग्धाडियओ चेव" [नन्दीसूत्रे सू० ७७] । ।। ८३६॥ है केवलं रागद्वेषादिदोषकलुषितत्वाद् न साक्षात् परमात्मस्वरूपाभिव्यक्तिः। सामायिकांशुमत्प्रकाशनेन तु रागादितिमिरेऽपगते । आत्मन्येव परमात्मखरूपमभिव्यक्तं भवति ॥ ५३॥ ससाम्यप्रभावइदानीं साम्यप्रभावं व्यनक्ति-- वर्णनम् स्निह्यन्ति जन्तवो नित्यं वैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः ॥५४॥ अपि स्वार्थकृते स्वार्थनिमित्तमपि साम्यवतः साधोः प्रभावाद् नित्यवैरिणोऽप्यहि-नकुलादयः स्निह्यन्ति परस्परं मैत्री 10 कुर्वन्ति । १ पारमर्षम्-मु.॥ २ सर्वजीवानमपि च अक्षरस्यानन्तभागो नित्योद्घाटित एव ॥ ३०स्सणंत-शां. खं. संपू.।। Jain Education Intel For Private & Personal Use Only Elww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy