SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् ॥७४६॥ योषिदङ्गसतत्वं कलापकेनाह तृतीयः यकृच्छकृन्मलश्लेष्ममजास्थिपरिपूरिताः। प्रकाशः स्नायुस्यूता वही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥ १३३ ॥ श्लोका ___ यकृत् कालखण्डम् , शकूद् विष्ठा, मला दन्तायुपलेपाः, श्लेष्मा कफः, मज्जा षष्ठो धातुः, अस्थीनि पञ्चमो धातुः | १३३-२३४ ॥७४६॥ एभिः परिपूरिताः स्त्रियः स्त्रीशरीराणि चर्मप्रसेविका भत्राः, अत एव बहिरेव रम्याः। भस्वा हि मध्ये पूतिद्रव्यपूरिता अपि बाह्ये रम्या भवन्ति, स्त्रियोऽप्येवम् ; भस्त्राश्च स्यूता भवन्ति, अत आह—स्नायुस्यूताः, स्नायुभिः स्नसाभिः स्यूता इव कामजयो|स्यूताः ॥ १३३॥ पायवर्णनम् तथा बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्र-गोमायुगोपनम् ॥ १३४॥ बहिश्चान्तश्च, तयोपियासो विनिमयः-बहिर्भागोऽन्तर्भवेत् अन्तर्भागो वा बहिः, स्त्रीशरीरस्य स्त्रीदेहस्य चेद् यदि भवेत् , तदा तस्यैव स्त्रीशरीरस्य कामुकः कामी गृध-गोमायुगोपनं गृध्र-गोमायुभ्यो रक्षणं कुर्यात् । गृध्र-गोमायुग्रहणं है. १ अत एव स्नायु०-मु.॥ २ स्नसादिभिः मु.। स्नाभिः-सं.। "स्नसा स्नायुः” इति अभिधानचिन्तामणौ श्लो० ६३१ ॥ ३ बहिरन्तविप०-शां. सं. खं. हे.॥ Jain Education in 2 nal For Private & Personal Use Only |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy