SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् चतुर्थः प्रकाशः श्लोकः १०५ ॥९१०॥ लोक BISTRIBROTEIGHHETHERSHERCHOIROMCHHORIGHEHICHCHHO पुनर्लोकस्वरूपमाह-- वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिमः। अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ १०५॥ अधस्तादधोभागे वेत्रासनमधस्ताद् विस्तीर्णमुपर्युपरिसङ्कोचवत् तत्समस्तदाकारः, मध्यतो मध्ये झल्लरी वाद्यविशेषस्तसदृशः, अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च संकुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः। एवमधोमध्योद्धेषु आकारत्रययोगी लोकः। यदाहुः-- " तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ १॥" [प्रशमरतौ २११ ] ___ इह चाधस्तिर्यगूर्ध्वलोका रुचकापेक्षया। रुचकश्च मेरुमध्ये गोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोर्ध्वम् , एवमष्टप्रदेशः, यदाहुः-- “ अट्ठपएसो रुअगो तिरियलोगस्स मज्झयारम्मि । एस पवो दिसाणं एसेव भवे अणुदिसाणं ॥ १॥" [ आचाराङ्गनियुक्तौ गा० ४२] । १ अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये। एष प्रभवो दिशाम् एष एव भवेदनुविशाम्॥ २ तिरियलो०-९० ।। TECHCHHEMERCISTRICISISNEHEIGHCISHCHEREIGRICHEICHERE भावनायां लोकस्वरूपवर्णनम् Jain Education Inten For Private & Personal use only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy