________________
पृ. ९०४ पं. १५ श्लोक ३९ मध्ये उपदेशरत्नाकरवृत्तावपि स्वर्गलोक ० इति पाठः । २९ श्लोकमध्ये उपदेशरत्नाकरवृत्तावपि 'पतं व्रतम्' इति पाठः। पृ. ९०५ पं. १४ कटिस्थ... ॥१०३, १०५, १०४ ॥ तुला-त्रिषष्टि० २।३।४७८-४८०। प. ९३० पं. ५ जोयणकोडिसय... । 'श्रीऋषभदेवजी केसरीमलजी जैनश्वेताम्बरपेढी रतलाम' इत्यत: विक्रम सं. १९८५ मध्ये प्रकाशिते
सिरिपयरणसंदोहे अष्टाविंशतेः प्रकरणानां समुच्चयो वर्तते, तत्र पृ० १२-१३ मध्ये २५ गाथात्मको नन्दीश्वरस्तवो वर्तते । "बंदिय नंदियलोयं जिविसरं विमलकेवलालोयं। नंदीसरचेइयसंथवेण थोसामि तं चेव ॥१॥" इति प्रथमा गाथा तत्र ।
ततः परं सर्वा अपि चतुविशतिर्गाथा अत्रोद्धृताः ॥ प. ९४२ पं. १२ अकाम... ॥१०७-१०९॥ तुला-त्रिषष्टि० ४।३।२०१-२०३। पृ. ९४४ पं. ७ राज्यं वा... । तुला-त्रिषष्टि० ४।३।२०४-२१३।
"एतासि णं अदुहं कण्हरातीणं अद्वसु ओवासंतरेसु अट्ठ लोगंतितविमाणा पन्नत्ता, तंजहा-अच्ची अच्चिमाली वतिरोयणे पभंकरे चंदाभे सूराभे सुपइट्ठाभे अग्गिच्चाभे । एतेसु णं अट्ठसु लोगंतितविमाणेसु अविधा लोगंतितदेवा पन्नत्ता, तंजहा
सारस्सतमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोधव्वा ॥ ९६ ॥ एतेसि णमढण्हं लोगतितदेवाणं अजहण्णमणुक्कोसेणं अट्ठ सागरोबमाई ठिती पण्णत्ता।" इति स्थानाङ्गसूत्रे नवस्थानके सू. ६२५ ।
"एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु राजीद्वयमध्यलक्षणेषु अष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञप्त्यामुच्यन्ते-अभ्यन्तरपूर्वाया अग्रे अच्चिविमानं तत्र सारस्वता देवाः, पूर्वयोः कृष्णराज्योर्मध्ये अच्चिालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचने विमाने वह्नयः, दक्षिणयोर्मध्ये शुभकरे विमाने वरुणाः, अभ्यन्तरपश्चिमाया अग्ने चन्द्राभे गईतोयाः, अपरयो मध्ये सूराभे तुषिताः, अभ्यन्तरोत्तराया अग्रे अङ्काभेड1 'शुभङ्कर'स्थाने (प्रभङ्कर) इति 'अङ्काभ'स्थाने च ‘शुक्राभ' इति भगवतीसूत्रे पाठः ।।
For Private & Personal use only
Jain Education Inte
www.jainelibrary.org