________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ १०० ॥
Jain Education Inte
व्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाने आग्नेयाः, बहुमध्यभागे रिष्टाभे विमाने रिष्टा देवा इति । स्थापना चेयम्
उत्तरा
"नव देवनिकाया पन्नत्ता, तंजहा-सारस्सय माइच्चा वण्हीवरुणा य गदतोया य । तुसिता अब्बाबाधा अग्गिच्चा चैव रिट्ठा य ॥” इति स्थानाङ्गसूत्रे नवस्थानके सू. ० ६८४ । “सारस्सय० गाहा, सारस्वताः १ आदित्याः २, वह्नयः ३, वरुणाः ४, गर्द्दतोयाः ५, तुषिताः ६, अव्याबाधाः ७, आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति । रिष्टास्तु कृष्णराजिमध्यभागवर्तिनि रिष्टाभविमानप्रस्त परिवसन्ति " इति अभयदेवसूरिविरचितायां स्थानाङ्गवृत्ती पृ० ४५३। " सारस्सय माइच्चा वही वरुणा य गद्दतोयाय । तुसिया अव्वाबाहा अग्गिच्चाचेव रिट्ठा य ।। २१४ ।। एए देवनिकाया भयवं
Unk
बोहिति जिणर्वारिदं तु । सव्वजगज्जीवहियं भयवं तित्थं पवतेहि ॥ २१५ ॥” इति आवश्यकनिर्युक्तौ । “सारस्यमादिच्च त्ति सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, वण्ही वरुणा यत्ति प्राकृतशैल्या वकारलोपाद् वह्नचरुणाश्च गर्दतोयाश्च तुषिता अव्या बाधाः अग्गिच्चा चेव रिट्ठा यत्ति अग्नयः संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्टाश्चेति 'तात्स्थ्यात् तद्वयपदेशः' ब्रह्मलोकस्थरिष्टप्रस्तराधा राष्ट्र कृष्णराजिनिवासिन इत्यर्थः " इति आवश्यकस्य हारिभद्रयां वृत्तौ पृ० १३५ B। "सारस्वताः, मकारस्तु अलाक्षणिक : १, आदित्याः २, वह्नयः ३, वरुणाः ४, गर्दतोयाः ५, चः समुच्चये, तुषिताः ६, अव्या७, अग्नयः ८, एत एव संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्टाश्चेति तात्स्थ्यात् तद्वयपदेशः ब्रह्मलोकस्थरिष्टप्रस्तटाधारा रिष्टा इति" इति आवश्यक सूत्रस्य मलयगिरिसूरिविरचितायां वृत्तौ पृ० २०२ ॥
HRIBOR b
()
अजहन्नुक्को सेणं ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः । ब्रह्मलोके हि जघन्यतः सप्त सागरोपमाणि उत्कृष्टतस्तु दशेति, लोकान्तिकानां त्वष्टाविति।" इति अभयदेवसूरिविरचितायां स्थानाङ्गटीकायाम्, पृ० ४३२-४३३ ।।
*
For Private & Personal Use Only
विशिष्ट - टिप्पणात्मकं
वृद्धि
पत्रकम् ।
॥ १०० ॥
www.jainelibrary.org