SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ८४२ ॥ Jain Education I उपमानेपदं किं स्यात् फेन-बुद्बुद-विद्युताम् । समागमाः सापगमाः सुहृद्भिर्बन्धुभिर्निजैः । ध्यायन्ननित्यतां नित्यं मृतं न शोचति । १ धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ॥ १७ ॥ स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ॥ १८ ॥ नित्यताग्रह मूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ १९ ॥ एतच्छरीरधनयौवनबान्धवादि, तावद् न केवलमनित्यमिहासुभाजाम् । विश्वं सचेतनमचेतनमप्यशेषमुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥ २० ॥ ५७ ॥ ५८ ॥ ५९ ॥ अनित्यताभावनामुपसंहरन्नुपदर्शयति इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥ ६० ॥ इति पूर्वोक्तप्रकारेण जगद्वत्तं जगत्स्वरूपमनित्यं प्रतिक्षणं चिन्तयेदवधारयेत्, स्थिरचित्तो निश्चलचित्तः सन् । किमर्थम् ? | निर्ममत्वाय, अनित्यत्वादिभावनासाध्यवीतरागत्वनिमित्तम् । किंविशिष्टाय ? तृष्णाकृष्णाहिमन्त्राय, तृष्णा रागः, सैव कृष्णाहिः, तस्या मन्त्राय मन्त्रस्वरूपाय । अहिशब्दः स्त्रीलिङ्गोऽप्यस्तीति नोपमानोपमेययोर्भिन्नलिङ्गत्वम् । अनित्यता ॥ १ ॥ ६० ॥ १ ० नमिदं खं. ॥ For Private & Personal Use Only Beeded चतुर्थः प्रकाशः श्लोकः ६० ॥ ८४२ ॥ 5 अनित्य भावना वर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy