________________
॥ ५२१ ॥
Jain Education Inter
स्तावद् विधातुं न युज्यते । सार्थकः पुनरसौ द्विविधः - सापेक्षो निरपेक्षश्च । तत्र सापेक्षो यो दामग्रन्थिना शिथिलेन यच प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते । निरपेक्षो यत् निश्चलमत्यर्थञ्च बध्यते । एवं तावत् चतुष्पदानां बन्धः । द्विपदाना| मपि दास-दासी-चौर- पाठादिप्रमत्तपुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव बन्धनीया रक्षणीयाश्च यथाऽग्निभयादिषु न विनश्यन्ति, तथा द्विपद-चतुष्पदाः श्रावकेण त एव संगृहीतव्या ये अबद्धा एवासते इति ।
छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्त-पाद-कर्ण-नासिकादि यन्निर्दयं छिनत्ति, सापेक्ष: पुनर्गण्डं वा अरुव छिन्द्याद्वा दहेद्वेति ।
तथाऽधिकभारोऽपि नारोपयितव्यः पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथान्याऽसौ न भवेत् तदा द्विपदोऽयं भारं स्वयमुत्क्षिपति अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारः किञ्चिदूनः क्रियते, हल- शकटादिषु पुनरुचितवेलायामसौ मुच्यत इति ।
aaaaaaaaaded
हा० ) वा छिंदेज्जा दहेज्ज वा, चतुष्पदो कण्णे लंछिज्जति, एवमादि विभासा। अतिभारो ण आरोवेतब्वो, पुव्यं ताव (चेव - हा० ) जा वहणार जीविता सा मोत्तव्वा, अह ण होज्जा अण्णा जीविता दुपए जथा सतं उक्खिवेति ओयारेति एवं वाहिज्जति, बइल्लादीणं जथा साभावियाओ वि भराओ ऊणओ कीरति, हल-सगडेसु वि वेलाए, मुयति, आस- हत्थीसु वि एस विधी | भत्तपाणवोच्छेदो ण कातव्वो, तिब्वछुहाए वा (मा-हा० ) मरेज्जा, ताहे ( तहेव - हा० ) अणट्टाए दोसे परिहरेज्जा, सावेक्खो वा (पुण - हा० ) रोगणिमित्तं, वायाए वा भणेज्जा- 'अज्ज ते ण देमि', संतिणिमित्तं वा उववासे कारावेज्जा, सव्वत्थ विजयणा, जधा थूलगस्स पाणातिपातवेरमणस्स अतियारो ण भवति तथा पयतितव्वं । ” इति आवश्यकचूर्णैौ प्रत्याख्यानाध्ययने पृ० २८४२८५ । आवश्यकसूत्रस्य हारिभद्रयां वृत्तावपि अयमेव पाठः क्वचित् किञ्चिच्छन्दभेदेन वर्तते पृ० ८२० । ईदृशाः केचित् पाठभेदाः हा० इति सङ्केतेनात्र दर्शिताः । तुलना-तत्त्वार्थसूत्रस्य सिद्धसेन गणिविरचितायां टीकायाम् ७/२०, पृ० १०३ - १०४ ॥
For Private & Personal Use Only
॥ ५२१ ॥
5
10
www.jainelibrary.org