________________
विभूषितं
॥५२२॥
प्रहारोऽपि तथैव, नवरं निरपेक्षः प्रहारो निर्दयताडना, सापेक्षः पुनः श्रावकेणाऽऽदित एव भीतपर्षदा भवितव्यम् , स्वोपज्ञ
तृतीयः यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति। वृत्ति
प्रकाशः तथा अन्न-पानादिरोधो न कस्यापि कर्तव्यः, तीक्ष्णबुभुक्षो ह्येवं सति म्रियेते; स्वभोजनवेलायां तु ज्वरितादीन
श्लोकः ९० योगशास्त्रम्
विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत । अन्नादिरोधोऽपि सार्थकाऽनर्थकभेदो बन्धवत् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात. अपराधकारिणि च वाचैव वदेद-अद्य ते न दास्यते भोजनादि । शान्तिनिमित्तं चो कारयेत् । किंबहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तनीयम् ।
प्रथमव्रताननु हिंसैव श्रावकेण प्रत्याख्याता, ततो बन्धादिकरणेऽपि न दोषः, हिंसाविरतेरखण्डितत्वात् । अथ बन्धादयोऽपि ।
तिचाराः प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात् । किश्च, बन्धादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्यंत, प्रतिव्रत-है। | मतिचारव्रतानामाधिक्यादिति । एवं च न बन्धादीनामतिचारतेति । । उच्यते-सत्यम् , हिंसैव प्रत्याख्याता नबन्धादयः, केवलं तत्प्रत्याख्याने अर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेपाम । न च बन्धादिकरणेऽपि व्रतभङ्गः, किन्त्वतिचार एव । कथम् इह द्विविधं वर
च । तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्त्तते, न च हिंसा भवति, है तदा निर्दयता-विरत्यनपेक्षप्रवृत्तत्वेनान्तवृत्त्या व्रतस्य भङ्गः, हिंसाया अभावाच्च बहिवृत्त्या पालनमिति देशस्य भञ्जनादेशस्यैव पालनादतिचारव्यपदेशः प्रवर्तते, तदुक्तम्
१-ड। म्रियते-मु.॥ २ वाचैत्र-क० ॥ ३ विशीर्यते-क०॥
Jain Education Inter
For Private & Personal Use Only
Cow.jainelibrary.org.