________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम् ॥५२०॥
___ छविः शरीरं त्वग् वा, तस्याः छेदो द्वैधीकरणम् ; स च पादवल्मीकोपहतपादस्य पुत्रादेरपि क्रियते इति क्रोधादित्य
तृतीय नुवर्तते । क्रोधाद्यः छविच्छेदः स द्वितीयोऽतिचारः २ ।
प्रकाश ___अधिकस्य वोढुमशक्यस्य भारस्यारोपणं गो-करभ-रासभ-मनुष्यादेः स्कन्धे पृष्ठे शिरसि वा वहनायाधिरोपणम् ,
श्लोकाः ९० इहापि क्रोधादित्यनुवर्तते, तेन क्रोधातदुपलक्षिताल्लोभाद्वा यदधिकभारारोपणं स तृतीयोऽतिचारः ३ ।
॥ ५२०॥ प्रहारो लगुडादिना ताडनं क्रोधादेवेति चतुर्थोऽतिचारः ।। अन्नादिरोधो भोजन-पानादेनिषेधः क्रोधादेवेति पञ्चमोऽतिचारः ५ ।
प्रथमव्रताअत्र चायमावश्यकचूाद्युक्तो विधिः-बॅन्धो द्विपदानां चतुष्पदानां वा स्यात् , सोऽपि सार्थकोऽनर्थको वा। तत्रानर्थक तिचाराः १ वर्त्यते-खं ॥ २ तत् क्रोधा-क ॥ ३ वर्णन मिदं समानप्रायं धर्मबिन्दुटीकायां वर्तते पृ० ३६-३७, तथा पञ्चाशकवृत्ती अपि पृ० १०-११ । प्रवचनसारोद्धारवृत्ती पृ०७१। नवपदप्रकरणबृहद्वृत्तौ पृ० १०२॥
४"बंधो दुविहो-दुपदाणं चतुष्पदाणं च, अट्ठाए अणटाए य । अणट्ठाए ण वहति । अट्ठाए सावेक्खो णिरवेक्खो सय, णिरवेक्खो णिच्चलं धणितं बज्झति, साविक्खो जं संचरपासएण आलीवणगादिसु य जं सक्केति मुंचितुं वा
दामगठिणा, एवं चतुप्पदाणं। दुपदाणं दासी वा चोरो वा पुत्तो वा ण पदंतओ, तेण सविकमाणि तं बंधेतब्वाणि रक्खितव्वाणि य जत्थ अग्गिभयादिसु ण विणस्संति, तारिसयाणि किर दुप्पयचउप्पयाणि सावएण गेण्हितब्वाणि जाणि अबद्धाणि चेव अच्छंतीति । वहो वि तहेव, अणट्टाए णिरवेक्खो णिद्दयत्तेणं, साविक्खो पुर्व भीतपरिसेण में होतव्वं, जदि ण करेजा ताहे मम्मे मोत्तण गलिताए (लताए) दोरेण वा एकं दो तिन्नि वारे तालेजा, एवमादि विभासणं। छविच्छेदो अणद्वाए णिरवेक्खो हत्थ-पाय-कण्ण-णकाणं णिइयत्ताए, साविक्खो गंडं वा अरतिं (अरुयं
Jain Education in
For.Private &Personal use Only
www.jainelibrary.org