________________
चतुर्थः
वृत्ति
इति देशा-वयःपरिणामे सति त्रस-स्थावरविरहिते स्थण्डिले पादपवद् निश्चेष्टस्य येन तेन संस्थानेन प्रशस्तध्यानव्यापृतान्तःस्वोपक्षकरणस्य प्राणोत्क्रान्तिं यावदवस्थितिरिति । तदेतद् द्विविधमपि पादपोपगमनम् ।
प्रकाशः विभूषितं | इङ्गिनी श्रुतविहितः क्रियाविशेषः, तद्विशिष्टमनशनमिङ्गिनी। अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य श्लोकः ८९ योगशास्त्रम् तथाविध एव स्थण्डिले एकाकी कृतचतुर्विधाहारप्रत्याख्यान छायात उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ध्यानपरायणः
।।८७८॥ ।। ८७८॥
प्राणान् जहाति इत्येतदिङ्गिनीरूपमनशनम् । | यस्तु गच्छमध्यवर्ती समाश्रितमृदृसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वय
निर्जरामेवोद्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वोद्वर्तन-परिवर्तनादि कुर्वाणः समाधिना कालं करोति, तस्य भक्तमत्या
भावनायां
बाह्यतपःख्यानमनशनम् ।
स्वरूपम् है अथौनोदर्यम्-ऊनमवममुदरं यस्य स ऊनोदरः, तस्य भाव औनोदर्यम्। तच्च चतुर्धा-अल्पाहारौनोदर्यम् , उपाधौं
नोदर्य्यम् , अनोदर्यम् , प्रमाणप्राप्तात् किश्चिदूनौनोदयं च*। तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः। कवलश्चोत्कृष्टावकृष्टौ । वर्जयित्वा मध्यम इह गृह्यते । स चाविकृतस्वमुखविवरप्रमाणः । तत्र कवलाष्टकाभ्यवहारोऽल्पाहारीनोदर्य्यम् । अर्धस्य समीपमुपाधं द्वादश कवलाः, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो द्वादश कवला उपाधौनोदर्यम् । षोडश कवला है
१ दिशावयः-खं. संपू. हे.॥ २ * * एतदन्तर्गतपाठस्थाने हे. मध्ये ईदृशः पाठ उपलभ्यते-'तञ्च पञ्चधा अल्पाहारौबिनोदर्यम् , उपाधौनोदर्यम् , अधौनोदर्यम् , प्रमाणप्राप्तौनोदर्यम् , किञ्चिदूनौनोदर्य च'-हे. ॥ ३ ०टापकृष्टौ-मु.॥
Jain Education Inten
4w.jainelibrary.org