SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ 1८७७॥ NEETECHHETRIGHEHREECHESHCHRICHEHREERICHETE तच्च निर्जराहेतुः, यदाह " यद् विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः। तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥१॥" [प्रशमरतौ १५९] ॥ ८८ ॥ तच्च बाह्याभ्यन्तरंभेदेन द्विविधम् । तत्र बाह्यं तपस्तावद् भेदेनाह-- अनशनमौनोदर्य वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतति बहिस्तपः ॥ ८९ ॥ अशनमाहारः, तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावज्जीविकं च । इत्वरं नमस्कारसहितादि श्रीमन्महावीरतीर्थे पण्मासपर्यन्तम् , श्रीनाभेयतीर्थे तु संवत्सरपर्यन्तम् , मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । यावज्जीविकं तु पादपोपगमनेङ्गिनीभक्तप्रत्याख्यानभेदात् त्रिविधम् । । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । तत्र सतोऽप्यायुषः समुपजातव्याधिविधुरेणोत्पन्नमहावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु "निप्फाइआ य सीसा गच्छो परिपालिओ महाभागो। अब्भुज्जओ विहारो अहवा अब्भुज्जयं मरणं ॥ १॥ [ १०रयोगेन-खं. ॥२ निष्पादिताश्च शिष्या गच्छः परिपालितो महाभागः। अभ्युद्यतो विहारः अथवा अभ्युद्यतं मरणम् ॥ Jain Education in 2nal For Private & Personal Use Only |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy