SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ॥४८५॥ दिग्बतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम् , एषामपि संक्षेपस्यावश्यं कर्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वे द्वादश व्रतानीति संख्याविरोधः स्यात् ॥ ८४ ॥ __ अथ तृतीयं शिक्षाव्रतमाह चतुष्पा चतुर्थादि कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रिया स्नानादित्यागः पोषधव्रतम् ॥ ८५॥ चतुष्पवीं अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णा पर्वाणां समाहारश्चतुष्पवीं। पर्वशब्दोऽकारान्तोऽप्यस्ति ।। तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावधव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्यस्य करणम् , स्नानादेः शरीरसत्कारस्य त्यागः । आदिशद्वादुद्वर्तन-वर्णक-विलेपन-पुष्प-गन्ध-विशिष्टवस्त्रा-ऽऽभरणादिपरिग्रहः । पोषं पुष्टिं प्रक्रमाद्धर्मस्य । धत्ते पोषधः, स एव व्रतं पोषधव्रतम् , सर्वतः पोध इत्यर्थः। | १ तुलना-पञ्चाशकवृत्तिः पृ० २५, धर्मबिन्दुटीका पृ० ४४, धर्मसंग्रहवृत्तिः पृ० ८७ ॥ २ विभिन्न-मु.॥३ पौषधः-खं.॥ का “ पोसहो चउब्विहो सरीरे पोसहो २ (=सरीरपोसहो? )। देसे अमुगं हाणादि न करेति, सम्वे ण्हाण-मद्दण-वन्नगशविलेवण-पुप्फ-गंधाणं तथा आभरणाण य परिच्चातो। अब्वावारपोसहो णाम देसे य सव्वे य। देसे अमुर्ग वा वावारंण करेमि, सन्वे ववहार-सेवा-हल-सगड-घरपरिकम्ममातितो ण करेति । बंभचेरं २ (बंभचेरे पोसहो बंभचेरपोसहो? )। देसे दिवा शरत्तिं वा एक्कसि दो वा, सब्वे अहोरत्तं बंभयारी । आहारे २ (पोसहो आहार पोसहो!)। देसे अमुगा विगती आयंबिलं वा एकसिं वा, सब्वे चउव्विहो आहारो अहोरत्तं। जो देसे पोसहं करेइ सो सामातियं करेति वा ण वा । जो सव्वपोसहं करेति सो Jain Education in Falvww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy