________________
खोपक्षवृत्तिविभूषितं योगशास्त्रम्
॥ ४७४ ॥
Jain Education Intern
इत्यादिरूपा वा । तथा देशकथा, यथा 'दक्षिणापथः प्रचुरान्नपानः स्त्रीसम्भोगप्रधानः पूर्वदेशो विचित्रवस्त्र- गुड| खण्ड-शालि - मद्यादिप्रधानः; उत्तरापथे शूराः पुरुषाः, जविनो वाजिनः, गोधूमप्रधानानि धान्यानि, सुलभं कुङ्कुमं, मधुराणि | द्राक्षा-दाडिम - कपित्थादीनि; पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, शीतं वारि' इत्येवमादि । राकथा राजकथा, यथा 'शूरोऽस्मदीयो राजा, सधनचौडः, गजपतिर्गौडः, अश्वपतिस्तुरुष्कः' इत्यादि । एवं प्रतिकूला अपि भक्तादिकथा वाच्याः । तथा रोगो ज्वरादिः, मार्गश्रमो मार्गखेदः, तौ मुक्त्वा सकलां निशां स्वापो निद्रा । रोग - मार्गश्रमयोस्तु न प्रमादाचरणम् । एवमादि पूर्वोक्तस्वरूपं प्रमादाचरणं परिहरेत् । सुधीः श्रमणोपासकः । प्रमादाचरितं च
" मैज्जं विसयकसाया निद्दा विगहा य पंचमी भणिया । एए पंच पमाया जीवं पाडेंति संसारे ॥ १ ॥ "
इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ॥ ७८ ॥ ७९ ॥। ८० ।।
देशविशेषे प्रमादपरिहारमाह
[ उत्तराध्ययननियुक्ति १८० ]
विलास-हास-निष्ठ्यूतं-निद्रा- कलह- दुष्कथाः । जिनेन्द्र भवनस्यान्तराहारं च चतुर्विधम् ॥ ८१ ॥
१ मद्यं विषय-कपाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीव पातवन्ति संसारे ॥ २०तं निद्रा०-खं. ॥
For Private & Personal Use Only
adalales
aaaaaas
तृतीय :
प्रकाशः
श्लोकः ८१
॥ ४७४ ॥
5
10
www.jainelibrary.org