________________
॥४७३ ॥
जलक्रीडा-ऽन्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्त-स्त्री-देश-राकथा ॥ ७९ ॥ रोग-मार्गश्रमौ मुक्त्वा स्वापश्च सकलां निशाम् ।
एवमादि परिहरेत् प्रमादाचरणं सुधीः ॥ ८॥ ___ कुतूहलात् कौतुकाद्धेतोगीतस्य नृत्तस्य नाटकस्य आदिशब्दात् प्रकरणादेनिरीक्षणं तेन तेनेन्द्रियेण यथोचितं विषयीकरणम् । कुतृहलग्रहणाजिनयात्रादौ प्रासङ्गिकनि क्षणे च न प्रमादाचरणम् । तथा कामशास्त्रे वात्स्यायना दकृते प्रसक्तिः । पुनः पुनः परिशीलनम् । तथा द्यूतमक्षादिभिः क्रीडनम् , मधं सुरा, आदिशन्दागपादि. तेषां सेवनं परिशीलनम् । तथा है। जलक्रीडा तडाग-जलयन्त्रादिषु मजनोन्मजन-शृङ्गिका छोटनादिरूपा। तथा अन्दाल वृक्षशा सादौ दोलाखेलनम्, आदिशब्दात है. पुष्पावचयादि । तथा जन्तूनां कुक्कुटादीनां योधनं परस्परेणाभ्याघातनम् । तथा रिपाः शत्रोः सम्बन्धिना पुत्र-पौत्रादिनाक वरम्, अयमर्थः-येन तावत् कथञ्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति तस्यापि पुत्र-पौत्रादिना यद्वैरं तत् प्रमादाचरणम् । तथा है
भक्तकथा, यथा 'इदं चेदं च मांस्पाक-माप-मोदकादि साधु भोज्यम् , साध्वनेन भुज्यते, अहमपि वा इदं भोक्ष्ये' इत्यादिरूपा।। दिक तथा स्त्रीकथा, स्त्रीणां नेपथ्या-ऽङ्गहार-हाव-भावादिवर्णनरूपा "कणाटी सुरतोपचारचतुरा लाटी विदग्धत्रिया" [ ]
१ कथाः-मु.॥ २ ०मक्षकादिभिः-मु. ॥ मक्षिकादिभिः-खं.॥ ३ आन्दोलनं-मु.॥ "१२६ दुलण् उत्क्षेपे । दोलयति । 'अन्दोलयतीति तु रूढेः” इति हैमधातुपारायणे ॥ ४ ०भ्याहननं-मु.॥
REHCHEREHENSHEHEHENSENSHEHEYEHCHCHEMEMBBraveeasy
॥४३॥
Jain Education Intem
jainelibrary.org