________________
॥ ४७९॥
करोति-जिनगृहे, साधुसमीपे, पोषधशालायाम् , स्वगृहे वा, यत्र वा विश्राम्यति नियापरो वा आस्ते तत्र च । तत्र यदा.
साधुसमीपे करोति तदाय विधिः-यदि कस्माचिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋण वा न धारयति, मा भूत तत्कृता-का शाकर्षणापकर्षणनिमित्तश्चित्तसंक्लेशः, तदा स्वगृहेऽपि सामायिकं कृत्वा ईयां शोधयन् , सावद्या भाषां परिहरन , काष्ठलेष्ठवादिना
यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय॑ च गृह्णन् , खेल-सिचाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं है। प्रत्युपेक्ष्य प्रमृज्य च, एवं पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्याश्रयं गत्वा साधून्नमस्कृत्य सामायिकं करोति यथा| करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि जाव साहू पज्जुवासामि, दविहं तिविहेण मणेणं वायाए कारण न ककरेमि न कारवेमि तस्स भंते पडिमक्कामि निंदामि गरिहामि अप्पाणं बोसिरामि । | सामायिकसत्रस्यायमर्थः-करेमि अभ्युपगच्छामि, भंते इति गुरोरामन्त्रणम् , हे भदन्त ! भन्दते सुखवान् कल्याणवांश्च | भवति; "भदङ सुखकल्याणयोः" [ था. पा. ७२२], अस्य औणादिकान्तप्रत्ययान्तस्य निपातनात रूपम् । आमन्त्रणं च
१ पौषध मु.॥ २ प्रत्यपेक्ष्य-शां. खं.॥ ३ भदते-सं.। भदन्ते-जैमु.॥ " उदित्वाद् ने भन्दते ।" इति हैमे धातुपारायणे। “सीमन्त-हेमन्त-भदन्त-दुष्यन्तादयः ॥ २२२ ॥” इति हैमे उणादिसूत्रे ॥ |पच्छा सो इढिपत्तो सामातिय काऊण पडिक्कतो वंदित्ता पुच्छति, सो य किर सामातियं करेंतो मउडं ण अवणेति, कंडलाणि णाममुई पुप्फतंबोलपावारगमादि वोसिरति, अण्णे भणति-मउडपि अवणेइ, एसा विधी सामातियस्स" इति आवश्यकसूत्रस्य
प्रत्याख्यानाध्ययनचूण। पृ०२९९-३००। अयमेव विधिः आवश्यकसूत्रस्य हरिभद्रसूरिविरचितायां वृत्ती [ १०८३२] अपि काक्वचित् किश्चिच्छब्दभेदेन वर्णितोऽस्ति । एतादृशचिह्नान्तर्गतः पाठो हारिभद्रयां वृत्ती नास्ति, ये त विशिष्टाः पाठभेटास्ते हा० इति संकेतेन ( ) एतादृशे [ ] एतादृशे वा कोष्टके निवेशिताः ॥
For Private & Personal Use Only
॥४७९॥
Jain Education
anal
| www.jainelibrary.org