________________
तृतीयः प्रकाश: श्लोकः ८२
॥४८
॥
॥४८०॥
प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बुद्ध्या प्रत्यक्षीकृतस्य भवति; यथा जिनानामभावे जिनप्रतिमाया आरोपितजिनत्वायाः । स्वोपज्ञ
स्तुति-पूजा-सम्बोधनादिकं भवति । गुरोवाभिमुखीकरणं 'तदायत्तः सर्वो धर्मः' इति प्रदर्शनार्थम् । यदाहवृत्तिविभूषितं
नाणस्स होइ भागी थिरयरओ दसणे चरित्ते य। योगशास्त्रम्
धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥ [वि० भा० ३४५९] अथवा भवान्तहेतुत्वाद्भवान्तः, भंते इत्यार्षत्वात् मध्यमव्यञ्जनलोपे रूपं, भंते इति “ अत एत्सौ पुंसि मागध्याम् " [सि० ८।४।२८७] इत्येकारोऽर्द्धमागधत्वादार्षस्य। सामायिकमुक्तनिर्वचनम् । अंबद्यं पापम् , सहावयेन सावद्यः, युज्यते इति योगो व्यापारस्तं प्रत्याख्यामिः प्रतीति प्रतिषेधे, आडाभिमुख्ये, ‘ख्यांक् प्रकथने' [धा. पा. १०७१ ], ततश्च प्रतीपम
भिमुखं ख्यापनं सावधयोगस्य करोमीत्यर्थः। अथवा पञ्चक्खामीति प्रत्याचक्षे, "चक्षिक व्यक्तायां वाचि" है. धा. ११२२ है इत्यस्य प्रत्यापूर्वस्य रूपम् । प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । जाव साहू पज्जुवासामि; यावच्छब्दः परिमाणमर्यादा-ऽवधारणवचनः, तत्र परिमाणे यावत् साधुपर्युपासनं मम तावत् प्रत्याख्यामिति; मर्यादायां साधुपर्युपासनादर्वाक, I अवधारणे यावत्साधुपर्युपासनं तावदेव, न तस्मात्परत इत्यर्थः। दुविहं तिविहेणं; द्वे विधे यस्य स द्विविधः सावद्यो योगः च प्रत्याख्येयत्वेन कम सम्पद्यते; अतस्तं द्विविधं योग करण-कारणलक्षणम् , अनुमतिप्रतिषेधस्य गृहस्थेन कतुमशक्यत्वात है।
१ ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्रे च। धन्या यावत्कथया गुरुकुलवासं न मुञ्चन्ति ॥ है। तुलना-आवश्यकवृत्तिः हारिभद्री पृ. ४५५ B.॥ ३ प्रथने-खं. ॥ “१३ ख्यांक प्रथने। प्रकथने इत्यन्ये” इति हैमे
धातुपारायणे अदादिगणे ॥ ४ ख्यापकं-मु.॥ ५ गृहस्थैः-मु.॥
Jain Education Inte
For Private & Personal Use Only
6
w.jainelibrary.org