SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ स्वोvaवृत्ति विभूषितं योगशास्त्रम् ॥ ९३२ ॥ Jain Education Inter पुवेण असोगवणं दक्खिणओ ताण सत्तिवन्नवणं । 'चंपगवणमवरेणुत्तरेण सव्वाण चूअवणं ॥ ९ ॥ पलसमा जोयणदससहस्सपिहुला सहस्समोगाढा । चउससिहस्सुच्चा फलिहमया पुक्खरिणिमज्झे ॥ १० ॥ सोलस दहिमुहगिरिणो अंजणदहिमुहन गोवरितले । जो सयदीह तयद्धवित्थडा दुगसयरिमुच्चा ॥ ११ ॥ बहुविविहरूवरूवग विचित्तविच्छित्तिभत्तिसयकलिया । पत्तेयं जिणभवणा तोरणझयमंगेलाइजुआ ॥ १२ ॥ देवासुरनागसुवण्णनामगा नामसममुरारक्खा । दारा सोलडडुच्चपिहुपवेसा य चैउरो सिं ॥ १३ ॥ १ ०णओ वा सत्तवन्न० - मु. ॥ २ ०गलाणिजुआ-खं. ॥ ३ चउरेसु- मु. ॥ * पूर्वेण अशोकवनं दक्षिणतो वा सप्तपर्णवनम्। चम्पकवनमपरेणोत्तरेण सर्वेषां चूतवनम् ॥ ९ ॥ पल्यसमा योजनदशसहस्रपृथुलाः सहस्रमवगाढाः । चतुःषष्टिसहस्रोच्चाः स्फटिकमयाः पुष्करिणीमध्ये ॥ १० ॥ षोडश दधिमुखगिरयः अखनदधिमुखनगोपरितलेषु । योजनशतदीर्घतदर्धविस्तृतानि द्वासप्ततिमुच्चानि ॥ ११ ॥ बहुविविधरूपरूपकविचित्रविच्छिन्तिभक्तिशतकलितानि । प्रत्येकं जिनभवनानि तोरणध्वजमङ्गलादियुतानि ॥ १२ ॥ देवासुरनागसुपर्णनामकानि नामसमसुरारक्ष्याणि । द्वाराणि षोडशाष्टाष्टोच्च पृथुप्रवेशानि च चत्वारि एषाम् ॥ १३ ॥ For Private & Personal Use Only Baalalalaladddddd चतुर्थः प्रकाशः लोकः १०५ ॥ ९३२ ॥ 5 लोकभावनायां तिर्यग्लोक. स्वरूपम् 10 w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy