________________
स्वोvaवृत्ति
विभूषितं योगशास्त्रम्
॥ ९३२ ॥
Jain Education Inter
पुवेण असोगवणं दक्खिणओ ताण सत्तिवन्नवणं । 'चंपगवणमवरेणुत्तरेण सव्वाण चूअवणं ॥ ९ ॥ पलसमा जोयणदससहस्सपिहुला सहस्समोगाढा । चउससिहस्सुच्चा फलिहमया पुक्खरिणिमज्झे ॥ १० ॥ सोलस दहिमुहगिरिणो अंजणदहिमुहन गोवरितले । जो सयदीह तयद्धवित्थडा दुगसयरिमुच्चा ॥ ११ ॥ बहुविविहरूवरूवग विचित्तविच्छित्तिभत्तिसयकलिया । पत्तेयं जिणभवणा तोरणझयमंगेलाइजुआ ॥ १२ ॥ देवासुरनागसुवण्णनामगा नामसममुरारक्खा । दारा सोलडडुच्चपिहुपवेसा य चैउरो सिं ॥ १३ ॥
१ ०णओ वा सत्तवन्न० - मु. ॥ २ ०गलाणिजुआ-खं. ॥ ३ चउरेसु- मु. ॥
* पूर्वेण अशोकवनं दक्षिणतो वा सप्तपर्णवनम्। चम्पकवनमपरेणोत्तरेण सर्वेषां चूतवनम् ॥ ९ ॥ पल्यसमा योजनदशसहस्रपृथुलाः सहस्रमवगाढाः । चतुःषष्टिसहस्रोच्चाः स्फटिकमयाः पुष्करिणीमध्ये ॥ १० ॥ षोडश दधिमुखगिरयः अखनदधिमुखनगोपरितलेषु । योजनशतदीर्घतदर्धविस्तृतानि द्वासप्ततिमुच्चानि ॥ ११ ॥ बहुविविधरूपरूपकविचित्रविच्छिन्तिभक्तिशतकलितानि । प्रत्येकं जिनभवनानि तोरणध्वजमङ्गलादियुतानि ॥ १२ ॥ देवासुरनागसुपर्णनामकानि नामसमसुरारक्ष्याणि । द्वाराणि षोडशाष्टाष्टोच्च पृथुप्रवेशानि च चत्वारि एषाम् ॥ १३ ॥
For Private & Personal Use Only
Baalalalaladddddd
चतुर्थः
प्रकाशः
लोकः १०५
॥ ९३२ ॥
5
लोकभावनायां
तिर्यग्लोक.
स्वरूपम्
10
w.jainelibrary.org