SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ दतीप: स्वोपकवृत्तिविभूषित पोगशास्त्रम् प्रकाशः श्लोकाः ॥४३८॥ ॥४३८॥ NDICINEHEHENBHEHCHCHHETEHSHRESTEHSICHCHEIGHBHBHECEM “हंतूणं परपाणे अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं करण नासेंति अप्पाणं ॥१" ॥[ ] तथा "एकस्स कए नियजीवियस्स बहुयाउ जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं सासयं जीयं ॥१॥"[ ] २३॥ एतदेव सजुगुप्समाह भृष्टान्नान्यपि विष्ठोसादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ? ॥ २४ ॥ मृष्टान्नानि शालि-मुद्-भाष-गोधूमादीनि, तान्यपि विष्ठासाद् विष्ठात्वेन स्युः संपघेरन् । अमृतानि पयःप्रभृतीनि, तान्यपि मुत्रसाद्, मुत्रत्वेन स्युः संपघेरन् । यस्मिन् अस्य प्रत्यक्षस्य अङ्गकस्य कुत्सितस्य शरीरस कृते निमिर्च का सचेतनः पापं प्राणिघातलक्षणमाचरेत् विदधीत ? ॥२४॥ इदानीं मांसभक्षणं न दोषायेति वदतो निन्दति मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याध-गृध्र-वृक-व्याघ्र-शृगालास्तैर्गुरूकृताः ॥२५॥ १ये-खं. सं. ॥ हत्वा परप्राणान् आत्मानं ये कुर्वन्ति सप्राणम् । अल्पानां दिवसानां कृतेन नाशय न्ति आत्मानम् ॥ एकस्य कृते निजजीवितस्य बहुका जीवकोटीः। दुःखे स्थापयन्ति ये केऽपि तेषां किं शाश्वतं जीवितम् ॥ २ बहुआर-मु.। गुयाओ-खं०॥ सासगं जी-खं. । सासओ अप्पा-द.॥ ४-६ मिष्टा० मु.॥ ५,७,८ हस्तलिखितादर्शेषु विष्टा• इति पाठः ॥ TCHEHEHEREHENGEETCHEHEREHCHEELETELETENCHEHEENCHET Jain Education Intem For Private Personal use only Elainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy