________________
॥ ४३७ ॥
Jain Education
द्वितीयमपि मानवं श्लोकमाह
""
'नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥”
[ मनुस्मृति ५ |४८ ]
यावत् प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मांसं विवर्जयेत् । उत्पद्यत इति मांसस्य हिंसानिमित्तत्वात् कर्तृव्यपदेश इति समानकर्तृकत्वमबिरुद्धम् । न च स्वर्ग्य इति न स्वर्गानुत्पत्तिमात्रमभिप्रेतम्, अपि तु नरकादिदुःखहेतुता || २२ ॥
tional
इदानीमन्यपरिहारेण भक्षकस्यैव वधकत्वमाह
ये भक्षयन्त्यन्यपलं स्वकीयपलंपुष्टये ।
तएव घातका यन्न वधको भक्षकं विना ॥ २३ ॥
अन्यपलमन्यमा॑सं स्वमांसपृ॒ष्टये ये भक्षयन्ति त एव परमार्थतो घातका ने तु इन्द्र-विक्रेतुप्रभृतयः । अत्र युक्तिमाहयद् यस्मान्न मक्षकं विना वधको भवति, ततो हन्तुप्रभृतिभ्यो भक्षकः पापीयान् । स्वकीयपलपुष्टय इति साभिप्रायम्, | स्वपलपोषणमात्रप्रयोजनः कतिपयदिनजीवितः परजीवितप्रहाणं कुर्यात् । यदाह --
० यबल० - शां. ॥ २ घातका ननु हन्तु०-शां । घातका नु हन्तृ० सं० ॥ ३ इति हिंसामिप्रागं मु. ॥
For Private & Personal Use Only
aaaaaaaa
aalaaaaaa
10
॥ ४३७ ।
www.jainelibrary.org