________________
५८९ ॥
१-२
वण्णाइतियं तु पुणो वण्णत्थालम्बणस्सरूवं तु । मणवयणकायजणिअंतिविहं पणिहाणमवि होइ ॥४॥" [ तथापंचंगो पणिवाओ थयपाढो होइ जोगमुद्दाए। बंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए ॥ १॥ दो जाणू दोन्नि करा पंचमयं होइ उत्तमंगं तु । सम्मं संपणिवाओ नेओ पंचंगपणिवाओ ॥ २॥ अण्णोण्णंतरिअंगुलिकोसागारहिं दोहिं हत्थेहिं । पेट्टोवरिकोप्परसंठिएहिं तह जोगमुद्द त्ति ॥ ३ ॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो एसा खलु होइ जिणमुद्दा ॥ ४ ॥ मुत्तासुत्ती मुद्दा समा जहिं दोवि गन्भिया हत्था । ते पुण णिडालदेसे लग्गा अन्ने अलग्ग त्ति ॥ ५॥"
[पञ्चाशक० ३१७-२१] इत्यादि । १ एता गाथाश्चैत्यवन्दनमहाभाष्यं [गा०२३६-२४०] प्रवचनसारोद्धारः [गा० ७२-७६ ] विचारसारः [गा०६९८-६७४६९९ ७००,७०१ ] चैत्यवन्दनभाष्यं [ गा० १५-१८] धर्मसंग्रहवृत्तिः [पृ० १४१ ] इत्यादिग्रन्थेष्वपि दृश्यन्ते । २ पञ्चाङ्गः प्रणिपातः । स्तवपाठो भवति योगमुद्रया । वन्दनं जिनमुद्रया प्रणिधानं मुक्तिशुक्त्या ॥ द्वे जानुनी द्वौ करौ पञ्चमकं भवत्युत्तमाङ्गं तु । सम्यक् सम्प्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः॥ अन्योन्यान्तरितागुलिकोशाकाराभ्यां द्वाभ्यां हस्ताभ्याम्। उदरोपरि कूर्परसंस्थिताभ्यां तथा योगमुद्रेति॥ ३ उत्तिक-मु.॥ ४ पिट्टो-सं. विना॥ ५ चत्वारि अगुलानि पुरत ऊनानि यत्र पश्चिमतः॥ पादयोरुत्सर्गः | एषा खलु भवति जिनमुद्रा॥ ६ ऊणाइ-सं.॥ ७-ख. ग. ड.। एसा पुण होइ-मु., पञ्चाशकादौ च॥ ८ मुक्ताशुक्तिर्मुद्रा यत्र समौ द्वावपि गर्भिती हस्तौ। तौ पुनर्ललाटदेशे लग्नौ अन्येऽलग्नाविति ॥९-क.ग.ड. । जत्थ समा दो वि-मु.॥ १० निलाड-शां.
HAMREKEHEHEREHEREHEMEMEHEREHEHEREHEHEREHEREHEHEREHERE
Jain Education Inte
For Private & Personal Use Only
Tww.jainelibrary.org