________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
तथा--
तृतीयशुचिः पुष्पा-ऽऽमिष-स्तोत्रैर्देवमभ्यर्च्य वेश्मनि ।
प्रकाशः प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ १२२ ॥
श्लोकः १२२ शुचिरिति मलोत्सर्ग-दन्तधावन-जिह्वालेखन-मुखप्रक्षालन-गण्डूषकरण-स्नानादिना शुचिः सन्नित्यनुवादपरम् , लोकसिद्धो ह्ययमर्थ इति नोपदेशपरम् , अप्राप्ते हि शास्त्रमर्थवत् , 'न हि मलिनः स्नायात् , बुभुक्षितोऽश्नीयात्' इत्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्रा
महाश्राव प्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयम् । न च सावद्यारम्भेषु शास्तृणां वाचनिक्यप्यनुमोदना युक्ता । यदाहुः
कस्य " सायज्जणवज्जाणं वयणाणं जो न जाणइ विसेसं ।
दिनचर्याया वोत्तं पि तस्स न खमं किमंग! पुण देसणं काउं ॥१॥" [
वर्णनम् इति शुचित्वमनूद्य पुष्पा-ऽऽमिप-स्तोत्ररित्याद्युपदिशति ।।
वेश्मनि गृहे देवं मङ्गलचैत्यरूपं भगवन्तमर्हन्तमभ्यर्च्य पूजयित्वा । पूजाप्रकारानाह--पुष्पामिषस्तोत्रैरिति, पुष्पाणि । कुसुमानि, पुष्पग्रहणं सर्वेषां सुगन्धिद्रव्याणां विलेपन-धूप-गन्धवास-वस्त्रा-ऽऽभरणादीनामुपलक्षणम् । आमिषं भक्ष्य पेयं च,
१ वाचनिकाप्यनु०-शां. खं. ॥ २ यदाहु-खं । यदाह-शां. ॥ ३ सावधानवद्यानां यो न जानाति विशेषम् । वक्तुमपि तस्य के न क्षमं ( युक्तं ) किमङ्ग पुनर्देशनां कर्तुम् ॥ ४ वुत्तं पि-मु.॥ ५ भक्षं-सं.॥
Jain Education in
For Private & Personal Use Only
$2 www.jainelibrary.org
का