________________
चतुर्विंशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं स्तवो गुणकीर्तनम् , तस्य च कायोत्संग मनसाऽनुध्यानम् , शेषकालं व्यक्तवर्ण । स्वोपज्ञ
तृतीयः वृत्ति
पाठः । अयमपि पूर्वमुक्तः। बन्दनं वन्दनयोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यकविशुद्धं द्वात्रिंशदोषविरहितं नमस्करणम् , प्रकाश: विभूषितं तत्र पञ्चविंशतिरावश्यकानि यथा
श्लोकः १२९ योगशास्त्रम्
"दुओणयं अहाजायं कीकम्मं बारसाययं । ॥६५४॥
चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥१॥" [आवश्यकनियुक्तौ १२१६ ] इति ॥ | अवनमने — इच्छामि खमासमणो बंदिउं जावणिज्जाए निसीहियाए' इत्यभिधाय गुरो छन्दानुज्ञापनाय प्रथम- वन्दनकमवनमनम् । १। १०त्सर्गेण-खंः॥ २०वर्णपाठः-सं. मु.॥ ३ पृ० ६२२ पं. १॥ ४ वन्दनायो-मु.॥ ५ ०षरहितं-मु.॥
विस्तरेण ६ व्यवनतं यथाजातं कृतिकर्म द्वादशावर्तम् । चतुःशिरः त्रिगुप्तं च द्विप्रवेशम् एकनिष्क्रमणम् ॥ ७ कियकम्म-मु.। किइकम्म- व्याख्या आवश्यकनियुक्तौ।। ८ इत आरभ्य सर्वस्य वन्दनकप्रकरणस्य तुला आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ [पृ०५४२-५४९], धर्मसंग्रहवृत्तौ [पृ० १७०-१७९], आवश्यकचूर्णौ [पृ० ४१-४९] च यथायोग द्रष्टव्या । प्रवचनसारोद्धारेऽपि [गा० ९८]] गाथेयमुद्धता तद्वत्तो व्याख्याता च। विचारसारेऽपि गाथेयं ७२५ क्रमाङ्के वर्तते॥ ९ जावणजाए-खं.। जावणिजाए-शां.॥ १० अत्रेदमवधेयम्-अत्र वन्दनकप्रकरणे हरिभद्रसूरिपादैः सर्वत्र 'छन्दस्' शब्द एवं प्रयुक्तः। हेमचन्द्रसूरिपादास्तु 'छन्द' शब्दं प्रायशः प्रयुञ्जन्ति, स्वोपाटीकायुते अभिधानचिन्तामणौ अपि “छन्दोऽभिप्राय आकृतं मतभावाशया अपि। ............
॥ १३८३॥ चन्दति आह्लादयति छन्दः “अच् [सि०५।११४९]" इत्यच् , पृषोदरादित्वात् छत्वम्" इत्यत्र अकारान्तं कछन्द' शब्दं निर्दिशन्ति च ॥
INCHCHEHEHCHEHCHCHEHEREICHEIGHCHCHEHEHCHDIGHBHISHEISHON
सूत्रस्य
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org