________________
क्रोधदोषचिन्तनादपि क्षमितव्यमेव। क्रुद्धस्य तावद् ध्रुवः कर्मबन्धः, ततः पराभिघातः, ततोऽप्यहिंसाव्रतलोपः, स्वोपक्ष
चतुर्थः वृत्तिक्रुद्धस्य चापवदतः सूनृतव्रतलोपः, विस्मृतप्रव्रज्याप्रतिपत्तिश्चादत्तमपि गृह्णीयात् ततोऽस्तेयव्रतलोपः, द्वेषात् परपाखण्डिनी
प्रकाशः विभूषितं विब्रह्मासेवमानस्य ब्रह्मचर्यव्रतलोपः, प्रद्विष्टस्याविरतेषु गृहस्थेषु सहायबुद्धया मूर्छापि स्यादित्यपरिग्रहव्रतलोपः। उत्तरगुण
श्लोकः ९३ योगशास्त्रम्
भङ्गप्रसङ्गे तु का कथा ? क्रुद्धश्च गुरूनप्यासातयेदधिक्षिपेद् वा। इति क्रोधदोषचिन्तनम् ।
बालस्वभावचिन्तनाच्च क्षन्तव्यम्। बालोऽज्ञः, तत्स्वभावचिन्तनं पुनर्वालः कदाचित् परोक्षमाक्रोशति कदाचित् । प्रत्यक्षम्। आक्रोशन्नपि कश्चित् ताडयति, कश्चिद् मारयति, कश्चिद् धर्मभ्रंशमपि चिकीर्षति, तद् दिष्टया वर्धामहे मामेष ।
धर्मस्वाख्या. परोक्षमाक्रोशति न प्रत्यक्षम, प्रत्यक्षं वाऽऽक्रोशति न ताडयति, ताडयति वा न मारयति, मारयति वा न धर्माद
तताभाव
मनायां दशभ्रंशयति, इत्युत्तरस्योत्तरस्याभावे लाभ एष ममेति मन्यते, यदाहुः
विधयति"अकोस-हणण-मारण-धम्मभंसाण बालसुलहाण ।
धर्मवर्णनम् लाभं मन्नइ धीरो जहोत्तराणं अभावम्मि ॥१॥ इति बालस्वभावचिन्तनम् ।
स्वकृतकर्मफलाभ्यागमचिन्तनादपि क्षमितव्यमेव । पूर्वकृतकर्मणां फलाभ्यागम एषः, फलभोगं तपो वा विना न निकाचितस्य कर्मणः क्षय इत्यवश्यभोक्तव्ये फले निमित्तमात्रमेव परः, यदाहुः--
१०सादयेद-शां. खं. संपू.॥ २ कश्चिच्च धर्म-शां.॥ ३ आक्रोश-हनन-मारण-धर्मभ्रंशाना बालसुलभानाम् । लाभं मन्यते धीरो यथोत्तराणामभावे || ४ क्षन्तव्यमेव-मु.॥
10
Jain Education Inte
!
For Private & Personal use only
ww.jainelibrary.org