________________
"करभाणां विवाहे तु रासभास्तत्र गायनाः । परस्परं प्रशंसन्ति अहो रूपमहो म्वनिः ॥१॥"४१॥ [ क्रमप्राप्तान पश्चोदुम्बरदोषानाह
उदुम्बर-वट-प्लक्ष काकोदुम्बरशाखिनाम् ।
पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ॥४२॥ उदुम्बर-वट-प्लक्ष-काकोदुम्बरिका-पिप्पलानां पञ्चोदुम्बरसंनितानां फलं नाभीयात् । अनशने कारणमाहकृमिकुलाकुलम , एकस्मिमपि फले तावन्तः कुमयः सम्भवन्ति ये परिसंख्यातुमपि न शस्यन्ते । यल्लौकिका अपि पेठ:
"कोऽपि क्वापि कुतोऽपि कस्यचिददो चेतस्यकस्माज्जनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । नास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते,
निप्पिष्टे परिगालिते विदलिते निर्यात्यसो वा न वा ॥ १ ॥" [ ] इति ॥ ४२ ॥ पश्चोदुम्बरफलविरतानां स्तुतिमाह
अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया।
न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥४३॥ १ विवाहेच-खं०॥ २वित्रासिते स्फोटिते-मु०॥
Jain Education Inte
For Private & Personal Use Only
क
ww.jainelibrary.org