SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ "करभाणां विवाहे तु रासभास्तत्र गायनाः । परस्परं प्रशंसन्ति अहो रूपमहो म्वनिः ॥१॥"४१॥ [ क्रमप्राप्तान पश्चोदुम्बरदोषानाह उदुम्बर-वट-प्लक्ष काकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ॥४२॥ उदुम्बर-वट-प्लक्ष-काकोदुम्बरिका-पिप्पलानां पञ्चोदुम्बरसंनितानां फलं नाभीयात् । अनशने कारणमाहकृमिकुलाकुलम , एकस्मिमपि फले तावन्तः कुमयः सम्भवन्ति ये परिसंख्यातुमपि न शस्यन्ते । यल्लौकिका अपि पेठ: "कोऽपि क्वापि कुतोऽपि कस्यचिददो चेतस्यकस्माज्जनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । नास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते, निप्पिष्टे परिगालिते विदलिते निर्यात्यसो वा न वा ॥ १ ॥" [ ] इति ॥ ४२ ॥ पश्चोदुम्बरफलविरतानां स्तुतिमाह अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया। न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥४३॥ १ विवाहेच-खं०॥ २वित्रासिते स्फोटिते-मु०॥ Jain Education Inte For Private & Personal Use Only क ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy