SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषित योगशास्त्रम् तृतीयः प्रकाशः श्लोकाः ४०-४१ ॥४५०॥ ॥४५०॥ ननु खर-द्राक्षादिरसवन्मधु मधुरमिति सर्वेन्द्रियाप्यायकत्वात् कथं परिहार्य स्थादित्याह मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते। आसाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥४०॥ सत्यमस्ति मधुनो माधुर्य व्यवहारतः, परमार्थस्तु नरकवेदनाहेतृत्वादत्यन्तकटुकत्वमेव । अबोधैरिति परमार्थपरिशीलनाविकलैः, 'नरकवेदनाहेतोरपि मधुनो माधुर्यवर्णनमबोधानाम्' इति अहहेत्यनेन विषादो द्योत्यते । यस्य मधुन आखादामरकवेदनाविरमासाद्यन्ते प्राप्यन्ते ॥ ४० ॥ पवित्रत्वात् मधु देवस्नानोपयोगीति ये मन्यन्ते तानुपहसति मक्षिकामुखनिष्ट्यूतं जन्तुघातोद्भवं मधु । अहो पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥४१॥ मक्षिकाणां मुखानि तैर्निष्ठयूतं वान्तं जन्तुधातात् प्राणिघातादुद्भवो यस्य तत्तादृशमपवित्रं मधु पवित्रं भूचि मन्नाना अभिमन्यमानाः, देवानां शङ्करादीनां, स्नाने स्नाननिमित्तं, प्रयुञ्जते व्यापारयन्ति । अहो इत्युपहासे, यथा १ आश्वाचन्ते-खं॥ १ अबोधरपि पर०-खं० ॥ HOMEHCHEREMEHCHCHEREHEREMEIGHCHCHEHRETCHEHEHEYEHEHEHER For Private & Personal Use Only Jain Education Inter Ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy