________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः
श्लोकाः ४४-४५-४६ ॥४५२॥
॥४५२॥
यः पुण्यात्मा पवित्रात्मा पुरुषः स पञ्चोदुम्बरजं फलं न भक्षयति, आस्तां मुलभधान्यफलसमृद्धे देशे काले वा, यावद्देशदोषाद कालदोषाद्वा अप्राप्नुवमप्यन्यभक्ष्यं धान्यफलादिभक्ष्यम् , अपिशब्द उत्तरत्रापि सम्बध्यते, बुभुक्षया क्षामोऽपि कशोऽपि । अबुशक्षितस्य स्वस्थस्य व्रतपालनं नातिदुम्करम् , यस्तु अप्राप्तभोज्यः क्षुत्क्षामश्च व्रतं पालयति स पुण्यात्मेति | प्रशस्यते ॥ १३ ॥ क्रमप्राप्तमनन्तकायनियमं लोकत्रयेण दर्शयति
आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४॥ शतावरी विरूढानि गुडूची कोमलाम्लिका । पल्ल्यकोऽमृतवल्ली च वल्लः सूकरसंज्ञितः ॥४५॥ अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः ।
मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ॥४६॥ १ किसन० सं० । एवमग्रेऽपि ॥ २ धूकर --मु. ॥ एवमग्रेऽपि ॥
Jain Education Inte
For Frivate & Personal Use Only
Faxw.jainelibrary.org