SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ॥ ४७१ ॥ Jain Education Inter " जं इंदिय-सयणाई पच्च पावं करेज सो होइ । अत्थे दंडो एतो अन्नो उ अणत्थदंडो उ ॥ १ ॥ " [ अपध्यानस्य स्वरूपं परिमाणं चाह- ] ॥ ७३ ॥ ७४ ॥ वैरिघातो नरेन्द्रत्वं पुरघाता - ऽग्निदीपने । खचरत्वाद्यपध्यानं मुहूर्त्तात् परतस्त्यजेत् ॥ ७५ ॥ वैरिघात पुरघाताऽग्निदीपनादिविषयं रौद्रध्यानमपध्यानम् । नरेन्द्रत्वं खचरत्वम्, आदिशब्दादप्सरो - विद्याधरीपरिभोगादि, तेष्वार्त्तध्यानरूपमपध्यानं तस्य तत्परिमाणरूपं व्रतं - मुहूर्तात् परतस्त्यजेदिति ॥ ७५ ॥ अथ पापोपदेशस्वरूपं तद्विरतिं चाह वृषभान् दमय क्षेत्रं कृषषण्ढय वाजिनः । दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ ७६ ॥ वृषभान् वत्सतरान् प्रसङ्गादिना दमय दान्तान् कुरु, प्रत्यासीदति खलु वर्षाकालः । तथा क्षेत्रं बीजावापभुवं कृष, १ यदिन्द्रिय- शयनादि प्रतीत्य पापं कुर्यात् स भवति । अर्थे दण्डः, इतोऽन्यस्तु अनर्थदण्डस्तु ॥ २ तस्य नास्ति शां. ॥ ३ प्रस० - मु. ॥ For Private & Personal Use Only 10 ॥ ४७१ ॥ w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy