SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ चतुर्थः ।। ९५०॥ तत्र मैत्रीस्वरूपमाहस्वोप मा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः । वृत्ति प्रकाशः विभूषितं मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥ ११८ ॥. श्लोको योगशास्त्रम् ___ कोऽपि जन्तुरुपकार्यनुपकारी या पापानि दुःखनिबन्धनानि मा कात्,ि पापकरणनिषेधात् मा च भूत् कोऽपि ११८-११९ ॥९५०॥ दुःखितः। जगदिति तांस्तान् देव-मानुष-तिर्यग-नारकपर्यायानत्यर्थ गच्छतीति जगत् प्राणिजातम् । अपिशब्दान्नैकः कश्चित् , 15 किन्तु सकलं जगत् मुच्यतां मोक्षमाप्नुयादित्यर्थः । एषा उक्तस्वरूपा मतिमैत्रीशब्देनोच्यते। न हि कस्यचिदेकस्य मित्रं । धर्मध्यानार्थ मित्रं भवति, व्याघ्रादेरपि स्वापत्यादौ मैत्रीदर्शनात् , तस्मादशेषसत्वविषया मैत्री मैत्री। एवं 'कृतापकाराणामपि सर्वसत्त्वानां मत्र्यादिकामित्रतां व्यवस्थाप्य क्षमेऽहं सम्यग्मनोवाकायैर्येषां च मयाऽपकारः कृतस्तानपि सर्वान् क्षमयेऽहम्' इति मैत्रीभावना ॥११८॥ भावना चतुष्टयस्य अथ प्रमोदस्वरूपमाह | स्वरूपम् अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रीतितः ॥ ११९ ॥ अपास्ता अशेषा दोषाः प्राणिवधादयो यस्तेषाम् । तथा वस्तुतत्त्वमवलोकन्त इत्येवंशीलास्तेषाम् । अनेन ज्ञान-क्रियाद्वयं मोक्षहेतुमाह, यदाह भाष्यकारः १ दविशेषतया मैत्री मैत्री-शां. ॥ HOMENSIGHCHCHEREMCHOICHCHEHREECEREMIRREGISTEREMEEN 10 Jain Education in 22nal For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy