________________
MERHICHHETROHIBHEHEREHEHEREHENGHIRONMENGINK
जा तं पि तेरमूणं चउतीसइमाइओ दुहाणीए । जाव चउत्थं तो जा आयंबिलाइ पोरिसि नमो वा ॥ २५ ॥ जं सक्कं तं हियए धरेत्तु पारेतु पेहए पोत्तिं । दाउं वंदणमसढो तं चिय पचक्खए विहिणा ॥२६॥ इच्छामो अणुसट्टि ति भणिय उवविसिअ पढइ तिण्णि थुई । मिउसद्देणं सकत्थयाइ तो चेइए वंदे ॥२७॥ अह पक्षियं चउद्दसिदिणम्मि पुव्वं व तत्थ देवसि। सुत्तंतं पडिकमिउं तो सम्ममिमं कम कुणइ ॥ २८ ॥
१ यावत् तदपि त्रयोदशोनं चतुस्त्रिंशदादितो द्विहान्या। यावत् चतुर्थ तत आचाम्लादि यावत् पौरुषी नमस्कार
सहितं वा ॥२५॥ यत् शक्यं तद् हृदये धृत्वा पारयित्वा प्रेक्षते मुखपोतिकाम्। दत्त्वा वन्दनमशठः तदेव प्रत्याख्याति विधिना ॥ २६ ॥ 'इच्छामो अणुसटुिं' इति भणित्वा उपविश्य पठति तिस्रः स्तुतीः। मृदुशब्देन शक्रस्तवादि ततश्चैत्यान् वन्दते ॥ २७ ।।
अथ पाक्षिक चतुर्दशीदिने पूर्वमिव तत्र देवसिकम्। सूत्रान्तं प्रतिक्रम्य ततः सम्यगिमं क्रमं करोति ॥२८॥ २०माइअं-मु. धर्मसंग्रहवृत्तौ च पृ० २१९॥ ३ जा चउ०-खं.॥ ४०लाई-सं.॥ ५ थुई-सं.॥ ६ पडिकमिउ-खं. विना।
For Private & Personal Use Only
Jain Education Inter
Alw.jainelibrary.org